SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ सू०६३ सू०६३ सू०६३ नि०१९६-७ सू०६४ सू०६४ सू०६४ सू०६४ सू०६५ सू०६६ सू०६७ सू०६८ सू०६८ सू०६९ नि०१९६ सू०७० सू०७१ सू०७२-७३ सू०७४ सू०७५ सू०७६ सू०७७ सू०७८ (१) ४० विषय शब्दादिगुणाः संसारमूलस्थानम् गुणार्थिनां स्वरूपम् प्रमत्तानामपाय: संसारोच्छेदार्थं कषायोन्मूलनं कर्त्तव्यम् अनुक्रमः मानवानामल्पायुष्कत्वम् श्रोत्रादिप्रज्ञानेषु परिहीयमानेषु मूढभावम् इन्द्रियभेदनिरूपणम् वार्द्धक्ये निजकानां पूर्व-पश्चात्परिवदनम् निजकानां त्राण-शरणासमर्थत्वम् प्रमादो न कार्यः प्रमादिनां दोषा अपायाश्च उपादितशेषेण सन्निधिसन्निचयः, तत रोगसमुत्पादः पण्डित ! क्षणं जानीहि यावच्छ्रोत्रादिप्रज्ञाना अपरिहीना तावदात्मार्थं कर्त्तव्यम् द्वितीय उद्देशकः अरतित्यागे मोक्षः अरत्या संयमेऽदृढत्वम् अनाज्ञावर्त्तिनां दोषाः लोभमलोभेन जुगुप्समानाः विमुक्ताः अर्थलुब्धानां स्वरूपम् दण्डाद् विरतिरेव आर्यप्रवेदितो मार्गः तृतीय उद्देशकः गोत्रमदो न कार्यः समितोऽन्धत्वादिदर्शी परिग्रहसक्तानां मूढत्वम् ध्रुवचारस्वरूपम् पृष्ठाङ्कः १८३-४ १८५ १८६ १८७ १८९-९० १९१-२ १९३-४ १९५-६ १९७ १९८ १९९ २०० २०१-३ २०४ २०५-२१४ २०५ २०६ २०८ २०९-१० २११-२ २१३ २१५-२३० २१५-८ २१९-२१ २२२ २२३
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy