________________
प्रथमं परिशिष्टम्
चारित्रक्रियायास्तु एकान्तिका-ऽऽत्यन्तिका-ऽनाबाधसुखाख्यसिद्धिफलगुणो अवाप्यते । * आचा०नि०गा०१८५, पृ०१६५ [नि०] .......खेत्तऽद्धा..... [चू०] खेत्तट्ठाणं- गामादीणं णिविट्ठाणं उव[?व्व] सिताण वि ट्ठाणं दीसति । [वृ०] क्षेत्रस्थानं भरतादि ऊर्ध्वा-ऽध:-तिर्यग्लोकादि वेति, यत्र वा क्षेत्रे स्थानं व्याख्यायत इति । * आचा०नि०गा०१८५, पृ०१६६ [नि० ] संजम पग्गह जोहे..... [चू०] लोइयं पंचविहं-राय-जुवराय-सेणावइ-महत्तर-अमच्चकुमारा । [वृ०] लौकिकं तावत् पञ्चविधम्, तद्यथा-राजा युवराजो महत्तरोऽमात्यः कुमारश्च इति । * आचा०सू०६३, पृ०१८५ [सू० ] इति से गुणट्टी..... [चू०] इति उवप्रदरिसणे, [वृ०] इति हेतौ, * आचा०सू०६३, पृ०१८६ [सू०] सहि-सयण-संगंथ-संथुता मे..... [चू०] सयणा = पुव्व-पच्छासंथुता, संगंथो = छिन्नयुद्धो, संयु[?थु]ता = साहवासा दिट्ठा भट्ठा य । [वृ०] स्वजन:-पितृव्यादिः, सङ्ग्रन्थः स्वजनस्यापि स्वजनः पितृव्यपुत्र-शालादिः, संस्तुतः भूयो भूयो
दर्शनेन परिचितः, अथवा पूर्वसंस्तुतो माता-पित्रादिरभिहितः, पश्चात्संस्तुतः शालकादिः, स इह ग्राह्यः । * आचा०सू०६५, पृ०१९८ [सू०] .....अंतरं च खलु..... [चू०] 'अंतरं च खलु' त्ति । अंतरं विरहो, छिदं । जहा कोइ सधणो पुरिसो पंथं वच्चंतो चोरेहि चारियं
अप्पाणं जाणित्ता तेसिं सुत्त-मत्त-पमत्ताणं अंतरं लद्धं णिस्सरति, इहरहा तेर्सि मुहे पडिइ; एवं माणुसस्स खेत्त-कालाईणि लद्धं, अहवा नाणावरणीयं अंतरं लद्धं जति ण परक्कमति तो पुणरवि संसारे पडइ । च पूरणे, खलु विसेसणे, किं विसेसेइ ?-मणुस्सेसुं तं अंतरं भवति, ण अण्णत्थ । इमं ति तव संजमं च, सम्मं पेहाए (सपेहाए), धी, बुद्धी, पेमी[?हा], प[?म]तीति (एगट्ठा), मुहुत्ते वि = मुहुत्तमवि णो पमायए, किमु चिरकालं ? | अंतोमुहुत्तिओ उवओगो, तेण समतो ण
भणितो, इहरा समयमवि ण पमातए । [वृ०] अंतरं चेत्यादि । अन्तरम् इति अवसरः, तच्च आर्यक्षेत्र-सुकुलोत्पत्ति-बोधिलाभ-सर्वविरत्यादिकम्,
चः समुच्चये, खलुः अवधारणे, 'इममिति अनेन इदमाह-विनेयः तपः-संयमादौ अवसीदन् प्रत्यक्षभावापन्नं आर्यक्षेत्रादिकं अन्तरमवसरं उपदर्थ्य अभिधीयते-'तव अयं एवम्भूतोऽवसरोऽनादौ संसारे पुनरतीव सुदुर्लभ एवेति; अतस्तमवसरं सम्प्रेक्ष्य-पर्यालोच्य धीर: सन् मुहूर्तमप्येकं नो