SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ अनुक्रमः पृष्ठाङ्क: १०८ नि०१३३ नि०१३४-५ १०८-९ १०९-१० नि०१३६-७ १११ ११२ ११२ नि०१३८ नि०१३९-४० नि०१४१ नि०१४२-३ नि०१४४-५ नि०१४६-७ नि०१४८ नि०१४९ ११३-४ विषय पत्रादौ एकजीवत्वम् प्रत्येकतरुजीवपरिमाणम्, शेषाणामाज्ञाग्राह्यत्वम् साधारणवनस्पतिलक्षणम् मूल-प्रथमपत्रयोः एकजीवत्वम् अनन्तकायलक्षणम् साधारणवनस्पतिभेदाः प्रत्येक-साधारणयोदृश्यत्वम् सूक्ष्म-बादरनिगोदपरिमाणम् उपभोगविधिः वनस्पतिवधे हेतुः वनस्पतिसमासद्रव्यशस्त्रप्रतिपादनम् विभागद्रव्यशस्त्रनिरूपणम् शेषद्वारातिदेशः वनस्पत्यारम्भविरतस्यानगारत्वम् शब्दादिगुणा एव आवतः वनस्पतिजन्यशब्दादीनां सर्वदिक्त्वम् अगुप्तोऽनाज्ञाकारी प्रमत्तः वनस्पतिकायिकजीववधे दोषाः वनस्पतेः सचेतनत्वम् परिज्ञाय वनस्पतिवधविरतस्य मुनित्वम् ११४ ११४ नि०१५० ११५ ११५ ११५-६ ११७-८ नि०१५१ सू०४० सू०४१ सू०४१ सू०४१ सू०४२-४४ सू०४५ सू०४६-४८ or or १२० १२०-१ १२१-३ १२४ १२५-१३७ १२५ १२५ नि०१५२ नि०१५३ नि०१५४-५ नि०१५६-७ नि०१५८ षष्ठः त्रसकायोद्देशकः द्वारातिदेशः, विधानादिषु नानात्वम् लब्धि-गतिभ्यां त्रसानां द्वैविध्यम् त्रसजीवभेदाः त्रसजीवलक्षणम् त्रसजीवपरिमाणम् १२६-७ १२८ १२९ ३७
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy