________________
आर्यमतस्थापनम् [श्रु०१। अ०४। उ०२। सू०१३८] 'ये तु न तथाभूता ते किम्भूतं प्रज्ञापयन्ति? इत्याहसू०] तत्थ जे ते आरिया ते एवं वदासी- से दुद्दिलं च भे, दुस्सुयं च भे, दुम्मयं च भे, दुविण्णायं च भे, उड़े अहं तिरियं दिसासु सव्वतो दुप्पडिलेहितं च भे, जं णं तुब्भे एवं आयक्खह, एवं भासह, एवं पण्णवेह, एवं परूवेह- ‘सव्वे पाणा सव्वे भूता सव्वे जीवा सव्वे सत्ता हंतव्वा, अजावेतव्वा, परिघेत्तव्वा, परितावेयव्वा, उद्दवेतव्वा। एत्थ वि जाणह णत्थेत्थ दोसो'। अणारियवयणमेयं ॥१३७॥
तत्थ इत्यादि। तत्र इति वाक्योपन्यासार्थे निर्धारणे वा, ये ते आर्या: देश-भाषाचारित्रार्याः त एवमवादिषुः यथा- यत् तदनन्तरोक्तं दुर्दृष्टमेतत्, दुष्टं दृष्ट-दुर्दृष्टम्, 'भे' युष्माभिः युष्मत्तीर्थकरेण वा, एवं यावद् दुष्प्रत्युपेक्षितमिति। तदेवं दुर्दृष्टादिकं प्रतिपाद्य दुष्प्रज्ञापनानुवादद्वारेण तदभ्युपगमे दोषाविष्करणमाह
___जं णमित्यादि। णमिति वाक्यालङ्कारे, यत् एतद्वक्ष्यमाणं यूयमेवमाचड्ढ्वम् इत्यादि यावद् अत्रापि यागोपहारादौ जानीथ यूयं यथा- नास्त्येव अत्र प्राण्युपमर्दानुष्ठाने दोष:=पापानुबन्ध इति॥१३७।।
तदेवं परवादे दोषाविर्भावनेन धर्मविरुद्धतां आविर्भाव्य स्वमतवादं आर्या आविर्भावयन्तिसू०] वयं पुण एवमाचिक्खामो, एवं भासामो, एवं पण्णवेमो, एवं परूवेमो- 'सव्वे पाणा सव्वे भूता सव्वे जीवा सव्वे सत्ता ण हंतव्वा, ण अज्जावेतव्वा, ण परिघेत्तव्वा, ण परियावेयव्वा, ण उद्दवेतव्वा । एत्थ वि जाणह णत्थेत्थ दोसो' । आरियवयणमेयं ॥१३८॥
वयमित्यादि। पुनःशब्दः पूर्वस्माद् विशेषमाह। वयं पुन: यथा धर्मविरुद्धवादो न
- टि० १. ये तु तथाभूता न ते ख ऋते। २. यथा- एतदनन्त० ख। यथा- तद् यदनन्त० च॥ ३.यथा अस्त्येव घ ङ॥ ४.परिवादे क ग॥
वि०टि० * "प्रज्ञापनानुवाद इति ब्रह्मणादिकृता ?तां] 'सव्वे भूया न हंतव्वा' इत्यादिकां परिवर्तमान इति" जै०वि०प०॥
३४१