SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ [श्रु०१ | अ०१ । उ०५ । सू०४६ ] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् एवं वनस्पतेः चैतन्यं प्रदर्श्य तदारम्भे बैन्धं तत्परिहाररूपविरत्यासेवनेन च मुनित्वं प्रतिपादयन् उपसञ्जिहीर्षुराह [सू० ] एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाता भवंति । एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवंति ॥४६॥ [सू० ] तं परिणाय मेहावी णेव सयं वणस्सतिसत्थं समारभेज्जा, वऽण्णेहिं वणस्सतिसत्थं समारभावेज्जा, णेवऽण्णे वणस्सतिसत्थं समारभंते समणुजाणेज्जा ॥४७॥ [सू० ] जस्सेते वणस्सतिसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि ॥ ४८ ॥ एत्थ सत्थमित्यादि । एतस्मिन् वनस्पतौ शस्त्रं द्रव्य- भावाख्यं आरभमाणस्य इत्येते आरम्भा अपरिज्ञाताः अप्रत्याख्याता भवन्ति । एतस्मिंश्च वनस्पतौ शस्त्रं असमारभमाणस्य इत्येते आरम्भाः परिज्ञाताः प्रत्याख्याता भवन्तीति पूर्ववच्चर्चः यावत् स एव मुनिः परिज्ञातकर्म्मा इति ब्रवीमि पूर्ववदिति ॥४६-४८॥ ॥ इति शस्त्रपरिज्ञाध्ययने पञ्चमोद्देशकटीका समाप्तेति ॥ छ ॥ टि० १. बन्धपरिहार० च ॥ २. इति इति ख-चआदर्शयोर्नास्ति ॥ ३ ०परिज्ञायां प० ख ङ ।। ४. पञ्चमोद्देशकः ॥छ। घ ॥ १२४
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy