________________
अग्निसमारम्भोऽहिताय
[श्रु०१ । अ०१ । उ०४ । सू० ३६ ]
हिनस्ति = विहिनस्ति ॥ ३४ ॥
[सू० ] तत्थ खलु भगवता परिण्णा पवेदिता । इमस्स चेव जीवियस्स परिवंदण - - माणण- पूयणाए जाती - मरण - मोयणाए दुक्खपडिघातहेतुं से सयमेव अगणिसत्थं समारभति, अण्णेहिं वा अगणिसत्थं समारभावेति, अण्णे वा अगणिसत्थं समारभमाणे समणुजाणति । तं से अहिताए, तं से अबोधीए ॥३५॥
तत्र खलु भगवता परिज्ञा प्रवेदिता, यथा - अस्य चैव परिफल्गुजीवितस्य परिवन्दनमानन-पूजनार्थं जाति-- मरण - मोचनार्थं दुःखप्रतिघातहेतुं यत् करोति तद् दर्शयति- स परिवन्दनाद्यर्थी स्वत एव अग्निशस्त्रं समारभते, अन्यैश्चाग्निशस्त्रं समारम्भयति, तथा अन्यांश्चाग्निशस्त्रं समारभमाणान् समनुजानीते । तच्च अग्निसमारम्भणं से= तस्य सुखलिप्सोरमुत्र अन्यत्र च अहिताय भवति, तथा तदेव च तस्य अबोधिलाभाय भवति
॥३५॥
[सू०] से त्तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवतो अणगाराणं इहमेगेसिं णातं भवति- एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु नि । इच्चत्थं गढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्मसमारंभेणं अगणिसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति
॥३६॥
स इति यैस्य एतदसदाचरणं प्रदर्शितं स तु शिष्यः तद् अग्निसमारम्भणं पापाय इत्येवं सम्बुध्यमानः आदानीयं ग्राह्यं सम्यग्दर्शनादि समुत्थाय = अभ्युपगम्य, श्रुत्वा भगवदन्तिकेऽनगाराणां वा इह एकेषां साधूनां ज्ञातं भवति । किं तद् ? दर्शयति - एषः अग्निसमारम्भः ग्रन्थः कर्महेतुत्वात्, एष एव मोहः, एष एव मारः, एष एव नरकः, तद्धेतुत्वादिति भावः ।
टि० १. जाति - जरा - मर० घ ङ ॥ २. ०भते । तथाऽन्यैश्चा० घ ङ च ॥ ३ यस्येति तदसदा० क ख ॥। ४. सम्यगुत्थाय घ ङ विना ॥
१०१