________________
[नि०]
खरबादरपृथिव्याः षट्त्रिंशभेदाः [श्रु०१। अ०१। उ०२। नि०७६] षट्त्रिंशद्विशेषभेदाः सम्भवन्तीति ॥७२॥ तानाह
पुढवी य सक्करा वालुगा य उवले सिला य लोणूसे ।
अय तंब तउय सीसय रुप्प सुवन्ने य वइरे य ॥७३॥ [नि०] हरियाले हिंगलोए मणोसिला सासगंजण पवाले ।
अब्भपडलऽब्भवालुय बायरकाए मणिविहाणा ॥७४॥ [नि०] गोमेज्जए य रुयए अंके फलिहे य लोहियक्खे य ।
चंदण गेरुय हंसग भुयमोय मसारगल्ले य ॥५॥ [नि०] चंदप्पभ वेरुलिए जलकन्ते चेव सूरकन्ते य ।
एए खेरपुढवीए नामा छत्तीसइं होंति ॥७६॥ पुढवीत्यादि, हरियालेत्यादि, गोमेज्जेत्यादि, चंदप्पभेत्यादि गाथाश्चतस्रः । अत्र च प्रथमगाथया पृथिव्यादयः चतुर्दश भेदाः परिगृहीताः, द्वितीयगाथया तु अष्टौ हरिता-लादयः, तृतीयगाथया दश गोमेदकादयः, तुर्यगाथया चत्वारः चन्द्रकान्तादयः । अत्र च पूर्वगाथाद्वयेन सामान्यपृथिवीभेदाः प्रदर्शिताः, उत्तरगाथाद्वयेन मणिभेदाः प्रदर्शिताः । स्पष्टत्वाद् न विवृताः ॥७३-७६।।
टि० १. मरकयमसारगल्ले भुयमोयग इंदनीले य ॥७५॥ ख ज । ....इंदगले(ल्ले? ) य ॥७५॥ झ ॥ २. खलु पुढ० क ॥ ३. ०सयं क ठ । ०स ते ञ ॥ ४. ०ताः । एते स्पष्टा इति कृत्वा न विवृताः कपुस्तकमृते ।।
वि०टि० * भगवति प्रज्ञापनोपाने खरबादरपृथ्वीकायिकास्त्वनेकधा प्ररूपिताः, तद्यथा- “से किं तं खरबादरपुढविकाइया ? खरबादरपुढविकाइया अणेगविहा पण्णत्ता, तं जहा
पुढवी य सक्करा वालुया य उवले सिला य लोणुसे ॥ अय तंब तउय सीसय रुप्प सुवन्ने य वइरे य ॥१४॥१॥ हरियाले हिंगुलए मणोसिला सासगंजणपवाले ॥ अब्भपडलऽब्भवालुय बायरकाए मणिविहाणा ।।८।।२।। गोमेज्जए य रुयए अंके फलिहे य लोहियक्खे य ।। मरगयमसारगल्ले भुयमोयग इंदनीले य ॥९||३|| चंदण गेरुय हंसगब्भ पुलए सोगंधिए य बोधव्वे ॥ चंदप्पभ वेरुलिए जलकंते सूरकंते य ॥९॥४॥ जे यावन्ने तहप्पगारा ॥" (प्रज्ञा० प० २७ सू० १५) ॥
५३