SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ 348 जैन आगम ग्रन्थों में पञ्चमतवाद 607. सूत्रकृतांग, I.1.3.70-71 सुद्धे अपावए आया इहमेगेसिमाहियं। पुणो कीडापदोसेणं से तत्थ अवरज्झई।।70 इह संवुडे मुणी जाए पच्छा होइ अपावए। वियर्ड व जहा भुज्जो णीरयं सरयं तहा।।71 608. सूत्रकृतांगचूर्णि, पृ. 43 तेरासिइया इदाणिं-ते वि कडवादिणो चेव। 609. सूत्रकृतांगवृत्ति, पत्र-46 त्रैराशिका गोशालकमतानुसारिणः। 610. ललितविस्तर, समुत्साहपरिवर्त, 18 एवं प्रचलपरिवर्त्त, 34-35 (मि.विद्या.दर.प्र) च्यव च्यव हि च्युतिविधिज्ञा जरामरण क्लेशसूदना विरजा। समुदीक्षन्ते बहवे देवासुर नागयक्षगन्धर्वा।।18 ज्ञात्व च्यवनकाल देवपुत्रा उपगमि, मायसकाश हष्टचित्ता। 34 पुष्प तथा विलेपनां गृहित्वा दशनख अञ्जलिभिर्नमस्यमानाः ।। च्यव च्यव हि नरेन्द्र शुद्धसत्त्वा अयु समयो भवतोऽद्य वादिसिंह। कृप करूण जनित्व सर्वलोके अस्मि अध्येषम धर्मदानहेतोः ।। 35 611. गीता, 4.7-8 यदा-यदा हि धर्मस्य ग्लानिर्भवति भारत! अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्।।7 परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे।।8 612. सूत्रकृतांग, I.1.3.72 एयाणुवीइ मेहावी बंभचेरं ण तं वसे। पुढो पावाउया सव्वे अक्खायारो सयं सयं।। 613. सूत्रकृतांगवृत्ति, पृ. 31 ...तेषामथमभ्युपगमे यथा स्वदर्शनपूजानिकारदर्शनात्मकर्मबंधोभवति, एवं चावश्यं तद्दर्शनस्य पूजया तिरस्कारेण । वोमयेन वा भाव्यं, तत्संभवाच्च कर्मोपयचस्तदुपययाच्च शुद्धयभावः शुद्धभावाच्च मोक्षाभावः न च मुक्तानामपगताशेषकर्मकलङ्कानां कृतकृत्यानामपगताशेषयथावस्थित-वस्तुतत्त्वानां समस्तुतिनिन्दानामपगतात्मात्मीय परिग्रहाणां रागद्वेषानुषङ्ग, तदभावाच्च कुतः पुनः कर्मबंधः? तद्वशाच्च संसारावतरणमित्यर्थः, अतस्ते यद्यपि कथाश्चिद् द्रव्यब्रह्मचर्ये व्यवस्थितास्तथापि सम्यग्ज्ञानाभावान्न ते सम्यगनुष्ठानभाज इति स्थितम्।
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy