SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ 338 535. सूत्रकृतांग, 1.12.9-10 संवच्छरं सुविणं लक्खणं च णिमित्तदेहं च उप्पाइयं च । अगमेयं बहवे अहित्ता लोगंसि जाणंति अणागताई । 19 केई णिमत्ता तहिया भवंति केसिंचि ते विप्पडिएंति णाणं । ते विज्जभावं अणहिज्जमाणा आहंसु विज्जापलिमोक्खमेव । 110 जैन आगम ग्रन्थों में पञ्चमतवाद 536. सूत्रकृतांगअवचूर्णि, पृ. 256 ... पंच महाभूतिया चतुब्भूतिया खंधमेत्तिया सुण्णवादिणो लोगायतिगा इच्चादि अकिरियावादिणो । 537. स्थानांग, 8.22 अट्ठ अकिरियावाई पण्णत्ता, तं जहा -एगावाई, अणेगावाई, मितवाई, णिम्मित्तवाई, सायवाई, समुच्छेदवाई, णितावाई णसंतपरलोगवाई। 538. अनुयोगद्वारचूर्णि, पृ. 12 विरुद्धा अकिरियावायट्ठिता सव्वकिरियावादी अण्णाणियवेणईएहिं सह विरुद्धा । 59. सूत्रकृतांग, I. 1.2.41-43 माहा समाएगे सव्वे णाणं सयं वए । सव्वलोगे वि जे पाणा ण ते जाणंति किंचणं ।। 41 मिलक्खू अमिलक्खुस्स जहा कुत्ताणुभासए । ण हेउं से वियाणा भासियं तऽणुभासए ।। 42 एवमण्णाणिया णाणं वयंता वि सयं सयं । णिच्छयत्वं ण जाणंति मिलक्खु व्व अबोहिया ।। 43 540. सूत्रकृतांग, 1.12.2-3 अण्णाणिया ता कुसला वि संता, असंथुया णो वितिगिच्छतिण्णा । अकोविया आहु अकोविएहिं, अणाणुवीईति मुसं वदंति | 12 सच्चं असच्चं इति चिंतयंता, असाहु साहु त्ति उदाहरंता ... ।। 3 541. सूत्रकृतांगनिर्युक्ति, गाथा - 111 ... अण्णाणी अण्णाणं । 542. सूत्रकृतांगचूर्णि, पृ. 207 तुमचारिया अडवीए पुप्फ-फलभक्खिणो अच्चादि अण्णाणिया । 543. सूत्रकृतांगवृत्ति, पत्र - 35 एके केचन ब्राह्मणविशेषास्तथा श्रमणाः परिव्राजकविशेषाः सर्वेऽप्येते ज्ञायतेऽनेनेति ज्ञानं हेयोपादेयार्थाऽऽविभावकं परस्परविरोधेन व्यवस्थितं स्वकं आत्मीयं वदन्ति, न च तानि ज्ञानानि परस्परविरो धेन, प्रवृत्तत्वात् सत्यानि, तस्मादज्ञानमेव श्रेयः किं ज्ञानपरिकल्पनयेति, एतदेव दर्शयति- सर्वस्मिन्नपि लोके ये प्राणाः प्राणिनो न ते किञ्चनापि सम्यगपेतवाचं जानन्तीति विदन्तीति ।
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy