SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ 325 टिप्पण (Notes & References) 462. सूत्रकृतांग, I.1.2.31-32, 39-40 एवमेयाणि जंपंता बाला पंडियमाणिणो। णिययाणिययं संतं अयाणंता अबुद्धिया।।31 एवमेगे उ पासत्था ते भुज्जो विप्पगब्धिया। एवंपुवट्ठिया संता णऽत्तदुक्खविमोयगा।।32 सव्वप्पगं विउक्कस्सं सव्वं मं विहूणिया। अप्पत्तियं अकम्मंसे एयम8 मिगे चुए।।39 जे एयं णाभिजाणति मिच्छदिट्ठि अणारिया। मिगा वा पासबद्धा ते घायमेसंतऽणंतसो।।40 463. सूत्रकृतांग, II.1.45-47 ते णो एवं विप्पडिवेदेति, तं जहा-किरिया इ वा अकिरिया इ वा सुकडे इ वा दुक्कडे इ वा कल्लाणे इ वा पावए इ वा साहू इ वा असाहू इ वा सिद्धि इ वा असिद्धी इ वा णिरए इ वा अणिरए इ वा। एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाइं कामभोगाइं समारंभंति भोयणाए। पुव्वामेव तेसिं णायं भवइ-समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसू परदत्तभोइणो भिक्खुणो, पावं कम्मं णो करिस्सामो समुट्ठाए। ते अप्पणा अप्पडिविरिया भवंति। सयमाइयंति, अण्णे वि आइयाति, अण्णं पि आइयंतं समणुजाणति । एवामेव ते इथिकामभोगेहिं मुच्छिया गिद्धा गढिया अज्झोववण्णा लुद्धा रागदोसवसट्टा। ते णो अप्पाणं समुच्छेदेति, णो परं समुच्छेदेति, णो अण्णाइं पाणाइं भूयाइं जीवाइं सत्ताइं समुच्छेदेति। पहीणा पुव्वसंजोगा आरियं मग्गं असंपत्ता-इति ते णो हव्वाए णा पाराए, अंतरा कामभोगेसु विसण्णा। 464. सूत्रकृतांगवृत्ति, पृ. 61 नियतिवादाश्रितानि वचनानि जलपन्तोऽभिदधतो बाला इव बाला अज्ञाः सदसद्विवेक विकला अपि सन्तः पण्डितमानिन आत्मानं पण्डितं मन्तुं शीलं येषां ते तथा किमिति त एव मुच्यन्त? इति तदाह 465. सूत्रकृतांगवृत्ति, पृ. 64-65 ते पुनर्नियतिवादमाश्रित्याऽपि, भूयो विविधं विशेषेण वा प्रगल्भिता धाष्टो पगता परलोक साधिकाषु क्रियाषु प्रर्वतन्ते धाष्र्या श्रयणं तु तेषां नियतिवादाश्रयणे सत्येव पुनरपि तत्प्रथिपन्थिनीषु क्रियाषु प्रर्वतनादिति। ते पुनरेवमप्युपस्थिताः परलोकसाधिकासु क्रियासु प्रवत्ता अपि सन्तो नात्मदुःखविमोक्षकाः । असम्यक् प्रवृत्तत्वान्नात्मानं दुःखाद्वि-मोचयन्ति। 466. भगवती, 20.3.20 ....उट्ठाणे कम्मे बले वीरिए पुरिसक्कार-परवक्कमे,... 467. शिशुपालवध 2.86 नालम्बते दैष्टिकतां, ना निषीदति पौरुषे। शब्दार्थो सत्कविरिव, द्वयं विद्वानपेक्षते।
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy