SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ टिप्पण (Notes & References) 321 444. भगवती, 15.1.3 तए णं तस्स गोसालस्स मंखलिपुत्तस्स अण्णदा कदायि इमे छ दिसाचरा अंतियं पाउब्भवित्था, तं जहा-साणे, कलंदे, कण्णियारे, अच्छिदे, अग्गिवेसायणे, अज्जुणे गोमायुपुत्ते। 445. भगवती, 15.4-6 तए णं ते छ दिसाचरा अट्ठविहं पुव्वगयं मग्गदसमं 'सएहि-सएहिं' मतिदसणेहिं निज्जूहंति, निज्जूहित्ता गोसालं मंखलिपुत्तं उवट्ठाइंसु।।4 तए णं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स महानिमित्तस्स केणई उल्लोयमेत्तेणं सव्वेसिं पाणाणं, सव्वेसिं भूयाणं, सव्वेसि जीवाणं,-सव्वेसिं सत्ताणं इमाई छ अणइक्कमणिज्जाइं वागरणाइं वागरेति, तं जहा-लाभं अलाभं सुहं दुक्खं जीवियं मरणं तहा।।5 तए णं से गोसाले मंखलीपुत्ते तेणं अटुंगस्स महानिमित्तस्स केणई उल्लोयमेत्तेणं सावत्थीए नगरीए अजिणे जिणप्पलावी, अणरहा अरहप्पलावी, अकेवली केवलीप्पलावी, असव्वण्णू सव्वण्णूप्पलावी, अजिणे जिणसई पगासेमाणे विहरइ।।6 446. स्थानांग, 4.350 आजीवियाणं चउब्विहे तवे पण्णत्ते, तं जहा- उग्गतवे, घोरतवे, रसणिज्जूहणता, जिब्मिंदियपडिसंलीणता। 447. संयुत्तनिकाय, I.2.3.30, पृ. 110 (बौ.मा.वा.प्र.) ...देवपुत्तो मक्खलि गोसालं... तपोजिगुच्छाय सुसंवुतत्तो, वाचं पहाय कलहं जनेन। समो सवज्जा विरतो सच्चवादी, न हि नून तादिसं करोति पापं ति।। 448. दीघनिकाय, I.2.19-20, पृ. 59-60 (बौ.भा.वा.प्र.) चुद्दस खो पनिमानि योनिपमुखसतसहस्सानि सहि च सतानि छ च सतानि, पञ्च च कम्मुनो सतानि, पञ्च च कम्मानि तीणि च कम्मानि कम्मे च अड्ढकम्मे च, द्वट्ठिपटिपदा, दद्वन्तरकप्पा, छळाभिजातियो, अट्ठ पुरिसभूमियो, एकूनपञ्चास आजीवकसते, एकून-पचास परिब्बाजकसते, एकूनपञ्जास नागावाससते, वीसे इन्द्रियसते, तिंसे निरयसते, छत्तिंस रजोधातुयो, सत्त सञ्जीगब्मा, सत्त असञ्जीगब्भा, सत्त निगण्ठिगब्मा, सत्त देवा, सत्त मानुसा, सत्त पिसाचा, सत्त सरा, सत्त पवुटा, सत्त पवुटसतानि, सत्त पपाता, सत्त पपातसतानि, सत्त सुपिना, सत्त सुपिनसतानि, चुल्लासीति महाकप्पिनो सतसहस्सानि यानि बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ति। तत्थ नत्थि इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा अपरिपक्कं वा कम्म परिपाचेस्सामि, परिपक्कं वा कम्मं फुस्स फुस्स ब्यन्ति करिस्सामी ति। हेवं नत्थि दोणमिते सुखदुक्खे परियन्तकते संसारे, नत्थि हायनवड्ढने, नत्थि उक्कंसावकंसे।
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy