SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ टिप्पण (Notes & References) 434. नन्दीसूत्र मलयगिरि अवचूरि, पृ. 179 हि एवं आहुः - नियतिः नाम तत्त्वान्तरं अस्ति यद् वशादेते भावाः सर्वेऽपि नियतेन एव रूपेण प्रादुर्भावमश्नुवते, नान्यथा । तथाहि यत् यदा यदा यतो भवति तत्तदा तत एव नियतेन एव रूपेण भवदुपलभ्यते । अन्यथा कार्यकारणभावव्यवस्था प्रतिनियतरूपावस्था च न भवेत्, नियामकाभावात् । तत एवं कार्यनैयत्यतः प्रतीयमानामेनां नियतिं को नाम प्रमाणपथकुशलो बाधितुं क्षमते ? मा प्रापदन्यत्रापि प्रमाणपथव्याघातप्रसंगः। तथा च उक्तं - "नियतेनैव रूपेण, सर्वे भावा भवंति यत् । ततो नियतिजा येते, तत्स्वरूपानुवेधतः ।। यत् यदैव यतो यावत्ततदैव ततस्तथा । नियतं जायते न्यायात्, क एनां बाधितुं क्षमः ? 435-1. औपपातिक, 158 जे इमे गामागर-णयर...सण्णिवेसेसु आजीवया भवंति, तं जहा - दुघरंतरिया तिघरंतरिया सत्तघरंतरिया, उप्पलवेंटिया घरसमुदाणिया विज्जुयंतरिया उट्टियासमणा । ते णं एयारूवेण विहारेणं विहरमाणा बहूइं वासाइं परियायं पाउणति, पाउणित्ता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे देवत्ताए उववत्तारो भवति । 319 II. अभिधान राजेन्द्रकोश, भाग-2, पृ. 116 से जे इमे गामागर जाव सन्निवेसेसु आजीवका भवति । तं जहा - दुघरंतरिया तिघरंतरिया सत्तघरंतरिया... 436. भगवती, 1.2.113 ....तावसाणं जोतिसिएसु, कंदप्पियाणं सोहम्मे कप्पे, चरग परिव्वायगाणं बंभलोए कप्पे, किब्बिसियाणं लंतगे कप्पे, तेरिच्छियाणं सहस्सारे कप्पे, आजीवियाणं अच्चुए कप्पे, आभिओगियाणं अच्चुए कप्पे, सलिंगीणं दंसणवावन्नगाणं उवरिमगेविज्जेसु ।। 437. भगवती, 8.5.242 ...आजीविओवासगा अरहंतदेवतागा, अम्मापिउसूस्सूसगा, पंचफलपडिक्कंता, (तं जहा-उंबरेहिं, वडेहिं, बोरेहिं, सतरेहिं, पिलक्खूहिं) पलंडुल्हसुणकंदमूल -विवज्जगा, अणिल्लंछिएहिं अणक्कभिन्नेहिं गोणेहिं तसपाण विवज्जिएहिं छेत्तेहिं वित्तिं कप्पेमाणा विहरति । 438. सूत्रकृतांग, II. 6.7 Aai सेव बीकायं, आहायकम्मं तह इत्थियाओ । एगंतचारिस्सिह अम्ह धम्मे, तवस्सिणो णाभिसमेइ पावं ।। 439. भगवती, 15.1.2 तेणं कालेणं तेणं समएणं गोसाले मंखलिपुत्ते चउव्वीसवासपरियाए हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसपरिवुडे आजीवियसमएणं अप्पाणं भावेमाणे विहरइ ।।
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy