SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ टिप्पण (Notes & References) 301 335. तुलना, कठोपनिषद्, 2.2.9-10 अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव। एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ।। वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव। एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ।। 336-I. ऋग्वेद, पुरुषसुक्त, 10.90.2 पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम्। II. छान्दोग्योपनिषद्, 3.14.1 सर्वं खल्विदं ब्रह्म....। III. मैत्र्युपनिषद्, 4.6.3 ब्रह्म खल्विदं सर्वम् IV. श्वेताश्वतरोपनिषद्, 3.15 पुरुष एवेद सर्वं यद्भूतं यच्चभव्यम्। v. मुण्डकोपनिषद् शांकरभाष्य, 1.2.12 ब्रह्मैव इदं विश्वं समस्तम् इदं जगत् 337. छान्दोग्योपनिषद्, 3.14.2-4 मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः ।।2 एष म आत्मान्तर्हृदयेऽणीयान्त्रीहेर्वा यवाद्वा सर्षपाद्वाश्यामाकाद्वा श्यामाकतण्डुलाद्वैष म आत्मान्तर्हदयेज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः ।। सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय एतदब्रह्मैतमितः प्रेत्याभिसम्भवितास्मीति यस्य स्यादद्धा न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः।4 338. छान्दोग्योपनिषद्, 6.1.3-7, 6.2.1-4, 6.9.1-4, 6.11.1-3, 6.14.1-3 येनाश्रुत श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति। कथं नु भगवः स आदेशो भवतीति।।3।। यथा सोम्यै केन मृत्पिण्डेन सर्वं मृन्मयं विज्ञात स्यात् । वाचारम्भणं विकारोनामधेयंमृत्तिकेत्येव सत्यम्।।4।। यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञाप्स्याद्वाचाऽरम्भणं विकारो नामधेयं लोहमित्येव सत्यम् ।।5।। यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्णायसंविज्ञात स्याद्वाचाऽरम्भणं विकारोनामधेयं कृष्णायसमित्येव सत्यम सोम्य स आदेशो भवतीति।।6।।
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy