SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ 282 जैन आगम ग्रन्थों में पञ्चमतवाद अओकुंभीए नत्यि केइ छिड्डे इ वा ... अणुपविट्ठा तम्हा सुपतिट्ठिआ मे पइण्णा जहा - तज्जीवो तं सरीरं नो अण्णो जीवो अण्णं सरीरं 1756 तए णं अहं तं पुरिसं जीवंतगं चेव तुलेमि, तुलेत्ता छविच्छेयं अकुव्वमाणे जीवियाओ ववरोवेमि, मयं तुलेमि णो चेव णं तस्स पुरिसस्स जीवंतस्स वा तुलियस्स, मुयस्स वा तुलियस केइ अण्णत्ते वा नाणत्ते वा ओमत्ते वा तुच्छत्ते वा गरुयत्ते वा लहुयत्ते वा । जति णं भंते! तस्स पुरिसस्स जीवंतस्स वा तुलियस्स, मुयस्स वा तुलियस्स केइ अण्णत्ते वा नाणत्ते वा ओमत्ते व्रा तुच्छत्ते वा गरुयत्ते वा लहुयत्ते वा, तो णं अहं सद्दज्जा पत्तिएज्जा रोएज्जा जहा - अण्णो जीवो अण्णं सरीरं, नो तज्जीवो तं सरीरं । म्हाणं भंते! तस्स पुरिसस्स जीवंतस्स वा तुलियस्स, मुयस्स वा तुलियस्स नत्थि केइ अण्णत्ते वा नाणत्ते वा ओमत्ते वा तुच्छत्ते वा गरुयत्ते वा लहुयत्ते वा, तम्हा सुपतिट्ठिया मे पणा जहा - तज्जीवो तं सरीरं णो अण्णो जीवो अण्णं सरीरं । 1762 तए णं केसी कुमार-समणे पएसिं रायं एवं वयासी - अत्थि णं पएसी ! तुमे कयाइ वत्थी ‘धंतपुव्वे वा धमावियपुव्वे' वा ? हंता अत्थि । अत्थि णं पएसी! तस्स वत्थिस्स पुण्णस्स वा तुलियस, अपुण्णस्स वा तुलियस्स केइ अण्णत्ते वा... णो तिणट्ठे समट्टे । एवामेव पएसी ! जीवस्स अगरुलघुयत्तं पडुच्च जीवंतस्स वा तुलियस्स, मुयस्स वा तुलियस नत्थि के अण्णत्वा . तं सद्दहाहि णं तुमं पएसी ! जहा - अण्णो जीवो अण्णं सरीरं, नो तज्जीवो तं सरीरं । 1763 ... **** तणं एसी राया केसिं कुमार-समणं एवं वयासी। . ममं णगरगुत्तिया ससक्खं सहोढं सलोद्दं सगेवेज्जं अवउडगबंधणबद्धं चोरं उवणेंति । तए णं अहं तं पुरिसं सव्वतो समंता समभिलोएमि, नो चेव णं तत्थ जीवं पासामि । तणं अहं तं पुरिसं दुहा फालियं करेमि, करेत्ता सव्वतो समंता समभिलोएमि, नो चेव णं तत्थ जीवं पासामि । एवं तिहा चउहा संखेज्जहा फालियं करेमि, करेत्ता सव्वतो समंता समभिलोएमि, णो चेव णं तत्थ जीवं पासामि ।.... जम्हाणं भंते! अहं तंसि दुहा वा तिहा वा चउहा वा संखेज्जहा वा फालियंमि जीवं न पासामि, तम्हा सुपतिट्ठिया मे पइण्णा जहा - तज्जीवो तं सरीरं, नो अण्णो जीवो अणं सरीरं । 1764 1 तए णं केसी कुमार-समणे पएसिं रायं एवं वयासी - मूढतराए णं तुमं पएसी ! ताओ तुच्छतराओ । के णं भंते! तुच्छतराए ? पएसी ! से जहाणामए - केइ पुरिसा वणत्थी वणोवजीवी वणगवेसणयाए जोइं च जोईभायणं च गहाय कट्ठाणं अडविं अणुपविट्ठा । तणं ते पुरिसा ती अगामियाए ... कंचिं देसं अणुप्पत्ता समाणा एवं पुरिसं एवं वयासी - अम्हे णं देवाणुप्पिया! कट्ठाणं अडविं पविसामो, एत्तो णं तुमं जोइभायणाओ जोई गहाय अम्हं असणं साहेज्जासि । अह तं जोइभायणे जोई विज्झवेज्जा, तो णं तुमं कट्ठाओ जोई गहाय अम्हं असणं साहेज्जासि त्ति कट्टु कट्ठाणं अडविं अणुपविट्ठा ।
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy