SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ टिप्पण (Notes & References) 279 से वि एवं चेव आवइं पाविज्जिहिह जहा णं अहं ।' तस्स गं तुमं पएसी ! परिसस्स खणमवि एयमहं पडिसुणेज्जासि ? णो तिट्टे समट्ठे । कम्हा गं? जम्हा णं भंते! अवराही णं से पुरिसे । एवामेव पएसी ! तव वि अज्जए होत्था इहेव सेयवियाए णयरीए अधम्मिए जाव णो सम्मं करभरवित्तिं पवत्तेइ । से णं अम्हं वत्तव्वयाए सुबहुं... तस्स णं अज्जगस्स तुमं णत्तुए होत्था-इट्ठे कंते पिए... से णं इच्छइ माणुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाएइ (हव्वमागच्छित्तए ?) । चउहिं च णं ठाणेहिं पएसी ! अहुणोववण्णए नरएसु नेरइए इच्छेज्ज माणुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाएइ (हव्वमागच्छित्तए ? ) । 1. अहुणोववण्णए नरएसु नेरइए से णं तत्थ महब्भूयं वेयणं वेदेमाणे इच्छेज्जा माणुस्सं लोगं हव्वमागच्छित्तए, णो चेव णं संचाएइ ( हव्वमागच्छित्तए ? ) । 2. अहुणोववण्णए नरएसु नेरइए नरयपालेहिं भुज्जो - भुज्जो समहिट्ठिज्जमाणे इच्छइ माणुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाएइ ( हव्वमागच्छित्तए ? ) । 3. अहुणोववण्णए नरएसु नेरइए निरयवेयणिज्जंसि कम्मंसि अक्खीणंसि अवेइयंसि अणिज्जिण्णंसि इच्छइ माणुसं लोगं हव्वमागच्छित्तए, नो चैव णं संचाएइ ( हव्वमागच्छित्तए ? ) । 4. अहुणोववण्णए नरएसु नेरइए निरयाउयंसि कम्मंसि अक्खीणंसि अवेइयंसि अणिज्जिण्णंसि इच्छइ माणुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाएइ ( हव्वमागच्छित्तए ? ) । इच्चेएहिं चउहिं ठाणेहिं पएसी अहुणोववण्णे नरएसु नेरइए इच्छइ माणुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाएइ (हव्वमागच्छित्तए ? ) । तं सद्दहाहि णं पएसी ! जहा - अण्णो जीवो अण्णं सरीरं, नो तं जीवो तं सरीरं । 751 ... मम अज्जिया होत्था, इहेव सेयवियाए नगरीए सम्मिया .....धम्मेण चेव वित्तिं कप्पेमाणी समणोवासिया अभिगयजीवा ...... अप्पाणं भावेमाणी विहरइ । साणं तुझं वत्तव्वयाए सुबहुं पुण्णोवचयं समज्जिणित्ता कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववण्णा । तीसे णं अज्जियाए अहं नत्तुए होत्था - इट्ठे कंते । .... ...पासणयाए, तं जइ सा अज्जिया मम आगंतुं एवं वएज्जा - एवं खलु नत्तुया ! अहं तव अज्जिया होत्था, इहेव सेयवियाए नयरीए धम्मिया..... कप्पेमाणी समणोवासिया जाव अप्पाणं भावेमाणी विहरामि । तणं अहं सुबहं पुण्णोवचयं समज्जिणित्ता .... समज्जिणित्ता कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववज्जिहिसि । तं जइ णं अज्जिया मम आगंतुं एवं वएज्जा तो णं अहं सद्दहेज्जा पत्तिएज्जा रोएज्जा जहा - अण्णो जीवो अणं सरीरं, णो तज्जीवो तं सरीरं ।
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy