SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 276 जैन आगम ग्रन्थों में पञ्चमतवाद वा तसे ति वा चउरंसे ति वा आयते ति वा छलंसे ति वा । किण्हे ति वा णीले ति वालोहिति वा हालि ति वा सुक्किल्ले ति वा । सुब्भिगंधे ति वा दुब्भिगंधे ति वा । तित्तेति वा कडुए ति वा कसाए ति वा अंबिले ति वा महुरे ति वा । कक्खडे ति वा मउए ति वा गरूए ति वा लहुए ति वा सीए ति वा उसिणे ति वा णिद्धे तवा लुक्खेति वा एवं असंते असंविज्जमाणे ।।16 जेसिं तं सुक्खायं भवइ- अण्णो जीवो अण्णं सरीरं, तम्हा ते णो एवं उवलभंति जाणा के रिसे कोसीओ असं अभिणिव्वट्टित्ता णं उवदंसेज्जा - अयमाउसो ! असी, अयं कोसी । एवमेव णत्थि केइ पुरिसे अभिणिव्वट्टित्ता णं उवदंसेत्तारो - अयमाउसो ! आया, अयं सरीरे । से हाणामए केइ पुरिसे मुंजाओ इसियं अभिणिव्वट्टित्ता णं उवदंसेज्जा - अयमाउसो ! मुंजे, (इमा ?) इसिया । एवमेव णत्थि केइ पुरिसे अभिणिव्वट्टित्ता णं उवदंसेत्तारोअयमाउसो ! आया, अयं सरीरे । से जहाणामए केइ पुरिसे मंसाओ अट्ठि अभिणिव्वट्टित्ता णं उवदंसेज्जा - अयमाउसो ! मंसे अयं अट्ठी । एवमेव णत्थि केइ पुरिसे अभिणिव्वट्टित्ता णं उवदंसेत्तारो -अयमाउसो ! आया, अयं सरीरे । से जहाणामए केइ पुरिसे करतलाओ आमलकं अभिणिव्वट्टित्ता णं उवदंसेज्जाअयमाउसो ! करतले, अयं आमलए। एवमेव णत्थि केइ पुरिसे अभिणिव्वट्टित्ताणं उवदंसेत्तारो - अयमाउसो ! आया, अयं सरीरे । से जहाणामए केइ पुरिसे दही ओणवणीयं अभिणिव्वट्टित्ता णं उवदंसेज्जा - अयमाउसो ! णवणीयं अयं दही । एवमेव णत्थि केइ पुरिसे अभिणिव्वट्टित्ता णं उवदंसेत्तारा - अयमाउसो ! आया, अयं सरीरे । से जहाणामए केइ पुरिसे तिलेहिंतो तेल्लं अभिणिव्वट्टित्ता णं उवदंसेज्जा - अयमाउसो ! तेलं, अयं, पिण्णा । एवमेव णत्थि केइ पुरिसे अभिणिव्वट्टित्ता णं उवदंसेत्तारोअयमाउसो ! आया, अयं सरीरे । से जहाणामए केइ पुरिसे इक्खूओ खोयरसं अभिणिव्वट्टित्ता णं उवदंसेज्जा–अयमाउसो! खोयरसे, अयं छोए। एवमेव णत्थि केइ पुरिसे अभिणिव्वट्टित्ता णं उवदंसेत्तारो - अयमाउसो ! आया, अयं सरीरे । से जहाणामए केइ पुरिसे अरणीओ अग्गिं अभिणिव्वट्टित्ता णं उवदंसेज्जा - अयमाउसो ! अरणी, अयं अग्गिं। एवमेव णत्थि केइ पुरिसे अभिणिव्वट्टित्ता णं उवदंसेत्तारो -अयमाउसो ! आया, अयं सरीरे । एवं असंते असंविज्जमाणे । 117 213. सूत्रकृतांग, II.1.22 तज्जीवतस्सरीरिए आहिए । 214. सूत्रकृतांगवृत्ति, पृ. 186 अयं जीव इदं शरीरमिति, ... शरीरमात्र एव जीवः ।
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy