SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ 244 जैन आगम ग्रन्थों में पञ्चमतवाद तसे कोडुंबियपुरिसा जिणदत्तेणं सत्थवाहेणं एवं वृत्ता समाणा हट्ठट्ठा करयल परिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी - एस णं देवाणुप्पिया ! सागरदत्तस्स सत्थवाहस्स धूया भद्दाए भारियाए अत्तया सूमालिया नामं दारिया - सुकुमाल पाणिपाया जाव रूवेण य जोव्वणेण य लावण्णेण य उक्किट्ठा। 143 तए णं जिणदत्ते सत्थवाहे तेसिं कोडुंबियाणं अंतिए एयमट्ठे सोच्चा जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता हाए मित-नाइ - परिवुडे चंपाए नयरीए मज्झमज्झेणं जेणेव सागरदत्तस्स गिहे तेणेव उवागए। 144 तणं से सागरदत्ते सत्थवाहे जिणदत्तं सत्थवाहं एज्जमाणं पासइ, पासित्ता आसणाओ अब्भुट्टेइ, अब्भुट्टेत्ता आसणेणं उवनिमंतेइ, उवनिमंतेत्ता आसत्यं वीसत्थं सुहासणवरगयं एवं वयासी -भण देवाणुप्पिया! किमागमणपओयणं ? 45 तणं से जिणदत्ते सागरदत्तं एवं वयासी - एवं खलु अहं देवाणुप्पिया ! तव धूयं भद्दाए अत्तियं सूमालियं सागरस्स भारियत्ताए वरेमि । जइ णं जाणह देवाणुप्पिया ! तं वा त्तं वा सलाहणिज्जं वा सरिसो वा संजोगो, ता दिज्जउ णं सूमालिया साग्रदारगस्स। तए णं देवाणुप्पिया ! भण किं दलयामो सुंकं सूमालियाए ? 46 तणं से सागरदत्ते सत्थवाहे जिणदत्तं सत्थवाहं एवं वयासी - एवं खलु देवाणुप्पिया! सूमालिया दारिया एगा एगजाया इट्ठा कंता पिया मणुण्णा मणामा जाव उंबरपुप्फं व दुल्लहा सवणयाए, किमंग पुण पासणयाए ? तं नो खलु अहं इच्छामि सूमालियाए दारियाए खणमवि विप्पओगं । तं जइ णं देवाणुप्पिया! सागरए दारए मम घरजामाउए भवइ, तो णं अहं सागरस्स सूमालिय दलयामि । 147 तसे जिदत्ते सत्थवाहे सागरदत्तेणं सत्थवाहेणं एवं वृत्ते समाणे जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता । सागरगं दारगं सद्दावेइ, सद्दावेत्ता एवं वयासी - एवं खलु पुत्ता! सागरदत्ते सत्थवाहे ममं एवं वयासी - एवं खलु देवाणुप्पिया ! सूमालिया दारिया - इट्ठा कंता पिया मणुण्णा मणामा जाव उंबरपुप्फं व दुल्लहा सवणयाए, किमंग पुण पासणयाए ? तं 'खलु अहं इच्छामि सूमालियाए दारियाए खणमवि विप्पओगं । तं जइ णं सागरए दारए मम घरजामाउए भवइ, तो णं दलयामि ।।48 तए णं से सागरए दारए जिणदत्तेणं सत्थवाहेणं एवं वुत्ते समाणे तुसिणीए ।। 49 57. ज्ञाताधर्मकथा, I. 1. 90 ...सरिसियाणं सरिव्वयाणं सरित्तयाणं सरिसलावण्ण रूव-जोव्वण- गुणोववेयाणं सरिसहिंतो रायकुलेहिंतो आणिल्लियाणं पसाहणट्टंग- अविहववहु-ओवयणमंगलसुजंपिएहिं अट्ठहिं रायवरकन्नाहिं सद्धिं एगदिवसेणं पाणिं गिण्हाविंसु ।। ज्ञाताधर्मकथा, 1:14.12, 19 तणं से तेयलिपुत्ते...एवं वयासी - गच्छह, णं तुब्भे देवाणुप्पिया ! कलायस्स मूसियारदारयस्स धूयं भद्दाए अत्तयं पोट्टिलं दारियं मम भारित्ताए वरेह ||12 तणं यलिपुत्ते पोट्टिलं दारियं भारियत्ताए उवणीयं पासइ, ... पाणिग्गहणं करेइ, ... । 119 58.
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy