________________
60.
तस्यैकस्वभावत्वात्, तथापि कार्यनानात्वे अन्यत्र कार्यभेदात् कारणभेदकल्पना विफलैव स्यात् (प्रमेयरत्नमाला,4/1 सू. पृ. 258-259)। स्याद्वादमंजरी, का. 5, पृ. 22-24, क्रिया क्षणक्षयैकान्ते पदार्थानां न युज्यते। भूतिरूपापि वस्तुत्वहानेरेकान्तनित्यवत् (त. श्लोकवार्तिक- 5/22, श्लोक. 42, पृ. 418 मुम्बई सं.)। अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयोः। क्रमाक्रमाभ्यां भावानां सा लक्षणतया मता (लघीयस्त्रय-2/8, पृ. 4)। न च नित्यैकान्ते क्षणिकैकान्ते वा क्रमयोगपद्ये संभवतः (न्यायकुमुदचन्द्र 2/8 पर, पृ. 372)। सत्त्वान्यथानुपपत्तेः सर्वं नित्यानित्यात्मकम्, यथा घटः एकान्तनित्ये अनित्ये वा अर्थक्रियाविरोधात् (न्यायावतार सूत्र- वार्तिक-वृत्ति, 2/कारिका-35)। अणूनाम् अन्योन्यम् असम्बद्धतो जलधारण-आहरणादि-अर्थक्रियाकारित्व-अनुपपत्तेः। रज्जुवंशदण्डादीनाम् एकदेशापकर्षणे तदन्याकर्षणे च असम्बद्धवादिनो न स्यात् (सत्यशासनपरीक्षा- पृ.25)। द्र. स्याद्वादमंजरी, का. 16, पृ. 156-158. अस्तित्वं हि किल द्रव्यस्य स्वभावः (प्रवचनसार- 2/96 टीका)।त. राजवार्तिक-5/ 30/5-6, द्रव्यस्य स्वजाति-अपरित्यागेन प्रयोगविस्रसालक्षणो विकारः परिणामः (राजवार्तिक5/22/10)। तद्भाव: परिणामः (तत्त्वार्थसूत्र- 5/42)। द्रव्याणि येन आत्मना भवन्ति, स तद्भाव: तत्त्वं परिणाम इत्याख्यायते (त. राजवार्तिक- 5/42/2)। सर्वार्थसिद्धि-5/22,
धर्माधर्माकाशानाम् अगुरुलघुगुणवृद्धिहानिकृतः (परिणाम:) (सर्वार्थसिद्धि- 5/22)। 65. प्रतिद्रव्यपर्यायमन्तीतैकसमया स्वसत्तानुभूतिः वर्तना...एकस्मिन् अविभागिनि समये
धर्मादीनि द्रव्याणि षडपि स्वपर्याय: आदिमद्-अनादिमद्भिः उत्पादव्ययध्रौव्यविकल्पैः वर्तन्ते-इति कृत्वा तद्-विषया वर्तना (राजवार्तिक-5/22/4)। अन्तीतैकसमय: स्वत्तानुभवो भिदा। य: प्रतिद्रव्यपर्यायं वर्तना सेह कीर्त्यते। ...धर्मादीनां हि वस्तूनाम्, एकस्मिन् अविभागिनि। समये वर्तमानानांस्वपर्यायैः कथंचना उत्पादव्ययध्रौव्यादिविकल्पैः बहुधा स्वयम्। प्रयुज्यमानतान्येन वर्तना कर्म भाव्यते (त. श्लोकवार्तिक-5/22/1-4)।। तद्भाव: परिणामोऽत्र, पर्यायः प्रतिवर्णित: (त. श्लोकवार्तिक-5/42 पर श्लोक.1)।
द्रव्यस्य पर्याय: धर्मान्तरनिवृत्ति-धर्मान्तरोपजननरूप: परिणामः (सवार्थसिद्धि-5/22)। 67. द्रव्याणाम् आत्मना सत्परिणमनम् इदं वर्तना' (अध्यात्म- कमलमार्तण्ड)।
धर्मादीनां द्रव्याणां स्वपर्यायनिवृत्तिं प्रति स्वात्मनैव वर्तमानानां बाह्योपग्रहाद् विना तवृत्त्यभावात् तत्प्रवर्तनोपलक्षितः काल इति कृत्वा वर्तना कालस्य उपकारः
(सर्वार्थसिद्धि-5/22)। 69. भाव: सत्ता क्रिया-इत्यनर्थान्तरम् (राजवार्तिक-5/30/4)। 70. देशाद् देशान्तरप्राप्तिहेतुः परिस्पन्दात्मको हि परिणामः अर्थस्य कर्म उच्यते
XXVII