SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ है और ईश्वर का स्मरण करता है I 12. अहं स्वरथम् अत्र न स्थापयामि - मैं अपनी गाड़ी यहाँ नहीं रखूँगा । 13. मम विष्टरः कुत्र अस्ति - मेरी कुर्सी कहाँ है ? 14. यत्र ह्यः स्थापितः तत्र एव अस्ति-जहाँ कल रखी थी वहीं है । ईकारान्त स्त्रीलिंग 'नदी' शब्द 1. प्रथमा 2. द्वितीया 3. तृतीया 4. चतुर्थी 5. पञ्चमी 6. षष्ठी 7. सप्तमी सम्बोधन नदी नदीम् नद्या न नद्याः मातुलानी, मातुली - मामी । पितृभगिनी - बुआ । मातामही - नानी । "" नद्याम् (हे ) नदि 'नदी' शब्द के समान चलनेवाले शब्द नदी नदी को नदी से नदी के लिए नदी से नदी का नदी में हे नदि मातृभगिनी - मासी । भगिनी - बहिन | ब्राह्मणी - ब्राह्मण की स्त्री । कुण्डलिनी - जलेबी | कुमारी - लड़की । उर्वी – पृथ्वी । पितामही - दादी | कमलिनी - कमल की बेल । इनके सब विभक्तियों के रूप बनाकर पाठक उनसे बहुत-से वाक्य बना सकते हैं । सरल वाक्य 1. यज्ञदत्तात् देवदत्तः पुस्तकं गृह्णाति । 2. सोमदत्तात् ब्राह्मणः धनं गृह्णाति । सः ब्राह्मणः तडागात् रक्तं कमलम् आनयति । 3. रामस्य रावणेन सह युद्धं भवति । रावणस्य रामेण सह युद्धं भवति । भीमस्य जरासन्धेन सह युद्धं जातम्' । जरासन्धस्य भीमसेनेन सह युद्धं जातम् । 4. तत्र हरिः अस्ति । तं हरिं पश्य । हरिणा पुस्तकं लिखितम् । हरये नमः । हरेः " लेखनीम् आनय । इदं हरेः गृहम् अस्ति । हरौ पापं नास्ति । 1 1. जातम् - हो गया। 2. हरेः - हरि से। 3. हरेः - हरि का । 85
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy