SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ परस्मैपद । भूतका अमृतम् अमृडतम् अमृडम् अमृडाव अमृडाम तात्पर्य है कि प्रथम गण के समान ही इसके प्रत्यय और रूप हैं । इसलिए पाठकों को इस गण के धातुओं के रूप बनाना कोई कठिन न होगा । षष्ठ गण । परस्मैपद धातु अमृडत् अमृडः अमृडन् अमृडत 1. इष् (इच्छ्) (इच्छायाम् ) = इच्छा करना - इच्छति । एषिष्यति । ऐच्छत् । 2. उज्झ (उत्सर्गे) छोड़ना - उज्झति । उज्झिष्यति । औज्झत् । = 3. उब्ज् (आर्जवे) = सरल होना - उब्जति । उब्जिष्यति । औब्जत् । 4. कृत् (कृन्त्) (छेदने ) = काटना- कृन्तति । कर्तिष्यति, कर्त्स्यति । अकृन्तत् । (इस धातु के भविष्यकाल में दो रूप होते हैं। एक इकार के साथ और दूसरा इकार के बिना । 5. गुव् (पुरीषोत्सर्गे) = शौच करना - गुवति । गुविष्यति । अगुवत् । 6. गुज् (शब्दे ) = बोलना - गुजति । गुजिष्यति । अगुजत् । 7. गृ (गिर्) (निगरणे ) = निगलना - गिरति । गिरिष्यति । अगिरत् । ( इस धातु के 'र' के स्थान पर 'ल' भी होता है। गिलति । गिलिष्यति। अगिलत्। = 8. घूर्ण ( भ्रमणे ) घुमाना, घूमना- घूर्णति । घूर्णिष्यति । अघूर्णत् । 9. तुड् (तोड़ने ) = तोड़ना - तुडति । तुडिष्यति । अतुडत् । 10. त्रुट् (छेदने ) = काटना - त्रुटति । त्रुटिष्यति । अत्रुटत् । 1 11. धि ( धिय् ) ( धारणे) = धारण करना - धियति । धीष्यति । अधियत् । 12. धु (धुव्) (विधूनने ) = हिलाना - धुवति । धुविष्यति । अधुवत् । 13. ध्रुव् (गतिस्थैर्ययोः) = स्थिर होना, जाना- ध्रुवति । ध्रुविष्यति । अध्रुवत् । 14. प्रच्छू (पृच्छ्) (ज्ञीप्सायाम् ) = पूछना, जानना - पृच्छति । प्रक्ष्यति । अपृच्छत् । 15. ऋच् (स्तुतौ) = स्तुति करना - ऋचति । अर्चिष्यति। आर्चत्। 16. ऋष् (गतौ) = जाना - ऋषति । अर्षिष्यति, आर्षत् । वाक्य तौ धुवतः । स पृच्छति । त्वं किं पृच्छसि। स देवानर्चिष्यति । कथं स तत् काष्ठं | 188 घूर्णति । मनुष्यः सुखमिच्छति । तौ कृन्ततः ।
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy