SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ 172 पणिप्यते पणिय पणिष्ये (अ) - त (अ) - था: (अ) - इ भविष्यकाल पणिष्येते पणिष्येथे पणिष्यावहे अपणत अपणथाः अपणे अपणाव भूतकाल में परस्मैपद के समान ही धातु के पूर्व 'अ' लगता है और बाद में भूतकाल के प्रत्यय लगते हैं । अ-पवत अ-पवथाः अ-पवे भूतकाल अपणेताम् अपणेथाम् आत्मनेपद भूतकाल के प्रत्यय (अ) - इताम् (अ) - इथाम् (अ) - वहि = पणिष्यन्ते पणिष्यध्वे पणिष्यामहे अपणन्त अपणध्वम् अपणामहि पू- पवने ( शुद्ध करना) अ-पवेताम् अ-वेथाम् अ- पवावहि इसी प्रकार आत्मनेपद भूतकाल के रूप बनाने चाहिए । 1. प्याय् (बृद्धौ) = बढ़ना-प्यायते, प्यायिष्यते, अप्यायत । 2. प्रथ् (प्रख्याने) = प्रसिद्ध होना - प्रथते, प्रथिष्यते, अप्रथत। = 3. प्रेष् ( गतौ ) = हिलना - प्रेषते, प्रेषिष्यते, अप्रेषत । 4. प्लु (गतौ ) जाना - प्लवते, प्लोष्यते, अप्लवत । 5. बाधू (लोडने) = बाधा डालना-बाधते, बाधिष्यते, अबाधत । 6. भण्डू (परिभाषणे) झगड़ना - भण्डते, भण्डिष्यते, अभण्डत । 7. भाष ( व्यक्तायां वाचि) = बोलना - भाषते, भाषिष्यते, अभाषत । 8. भास् (दीप्तौ) = प्रकाशना - भासते, भासिष्यते, अभासत । = 9. भिक्षू (भिक्षायाम्) भीख मांगना - भिक्षते, भिक्षिष्यते, अभिक्षत | 10. भृज् (भज) (भर्जने) = भूनना - भर्जते, भर्जिष्यते, अभर्जत । (अ) -न्त (अ) -ध्वम् (अ) - महि अ-पवन्त अ-पवध्वम् अ-पवामहि
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy