SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ___रा अन्नं वपति । तौ वपतः । ते वहन्ति । व्यं वांछामः । तौ वदिष्यतः । ते वदन्ति। त्वं कि वदसि ? स अतीव लोभति। वृक्षा रोहन्ति। किम् उद्याने वृक्षा न रोहन्ति ? पर्वते बहवो वृक्षा रोहन्ति। ते सर्वेऽपि पाटलिपुत्रनामके नगरे वत्स्यन्ति। यूयं कुत्र वत्स्यथ ? वयं वाराणसी क्षेत्रे वत्स्यामः । बलीवर्दा रथान् वहन्ति । बलीवर्दी रथौ वहतः। पुत्राः वदन्ति । पुत्रौ वदतः। स वाञ्छति। तौ वाञ्छतः। अन्नं सर्वे जना वाञ्छन्ति। इदानीं द्वौ मनुष्यौ जलं वाञ्छतः। अहं वदिष्यामि। आवां वदिष्यावः । वयं वदिष्यामः। सर्वे वदिष्यन्ति। यूयं किमर्थं न वदथ ? पाठ 44 भूतकाल प्रथम गण। परस्मैपद । धातु के पूर्व 'अ' लगाकर भूतकाल के प्रत्यय लगाने से भूतकाल बन जाता है। जैसे, बुध् = जानना। रूपः एकवचन द्विवचन बहुवचन प्रथम पुरुष मध्यम पुरुष उत्तम पुरुष अबोधत् अबोधः अबोधम् अबोधताम् अबोधतम् अबोधाव अबोधन् अबोधत अबोधाम अनयन् प्रथम पुरुष मध्यम पुरुष उत्तम पुरुष अनयत् अनयः अनयम् नी-ले जाना अनयताम् अनयतम् अनयाव अनयत अनयाम भू-होना प्रथम पुरुष मध्यम पुरुष उत्तम पुरुष अभवत् अभवः अभवम् अभवताम् अभवतम् अभवाव अभवन् अभवत अभवाम
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy