________________
सर्वे वर्णा पाल्यमानाः भवन्ति।। सर्वस्त्यागो राजधर्मेषु राजन्। त्यागं धर्मं चाहुरग्र्यं पुराणम्।।6।। चरितब्रह्मचर्यस्य ब्राह्मणस्य विशाम्पते। भैक्ष्यचर्या स्वधाकारः प्रशस्त इ िमोक्षिणः ।।7।।
पाठ 42 प्रथम गण (परस्मैपद) पूष् (वृद्धौ) पुष्ट होना
वर्तमान काल सः पूषति त्वं पूषसि
अहं पूषामि तौ पूषतः युवां पूषथः
आवां पूषावः ते पूषन्ति यूयं पूषथ
वयं पूषामः भविष्यकाल सः पूषिष्यति
त्वं पूषिष्यसि अहं पूषिष्यामि तौ पूषिष्यतः
युवां पूषिष्यथः आवां पूषिष्यावः ते पूषिष्यन्ति यूयं पूषिष्यथ वयं पूषिष्यामः
धातु। प्रथम गण। परस्मैपद 1. फल् (निष्पत्तौ) = फल उत्पन्न होना-फलति, फलामि। फलिष्यति,
फलिष्यामि। 2. फुल्ल (विकसने) = खुलना, फूलना-फुल्लति, फुल्लामि। फुल्लिष्यति,
फुल्लिष्यामि। 3. बुक्क् (भषणे) = भौंकना, बोलना-बुक्कति, बुक्कामि। बुक्किष्यति,
बुक्किष्यामि।
(6) सत्यम् आर्जवं सरलता अतिथिपूजनम्, धर्मः धर्मानुष्ठानं, अर्थः द्रव्यार्जनम्, स्वदारैः स्यीकीयया धर्मपत्न्या सह रतिः एतानि सुखानि लोके निषेवितव्यानि। परे श्रेष्ठे
हि अस्मिन्धर्मे धर्मविषये मम एतत् मतम् अस्ति। (7) हे राजन् ! राजधर्मेषु सर्वः 158] त्यागः। त्यागं धर्मं दानमयं धर्मं पुराणं सनातनम् अग्र्यं मुख्यं च आहुः।