SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 10. सूर्यः एकाकी चरति। सूर्य अकेला चलता है। 11. शृणु ! कथं जलं नदति। सुन ! किस प्रकार जल शब्द करता है। 12. परमेश्वरं नमामि। परमेश्वर को नमन करता हूँ। 13. स तत्र नेष्यति। वह वहाँ ले जाएगा। 14. देवदत्तः पचति। देवदत्त पकाता है। 15. बालकः पठति। लड़का पढ़ता है। 16. मम पुत्रौ पठतः। मेरे दो बालक पढ़ते हैं। मनुष्यौ वने वृक्षं तक्षतः। कः तत्र प्रातःकाले सन्ध्योपासनां करोति ? अहं नित्यं, नदीतीरं गत्वा तत्र सन्ध्योपासनां करोमि। इदानीं को नदीं तरिष्यति ? विश्वामित्र-यज्ञदत्तौ तरिष्यतः । नहि। सर्वे मनुष्यास्तरिष्यन्ति। त्वं तं किमर्थं त्यजसि ? गृहे अग्निचलति। गृहाद् बहिः अग्निः न ज्वलिष्यति। इदानीं त्वां को द्रक्ष्यति । सर्वेऽपि अत्रत्याः द्रक्ष्यन्ति। मनुष्याः पश्यन्ति। मनुष्यौ पश्यतः । यूयं पश्यथ । यः जागर्ति स एव गच्छतु । यज्ञमित्रो धर्मं त्यक्त्वा अधर्म्य कर्म करोति। सः चलति। अहं त्वया सह चलिष्यामि। नटो नटति। इदानीं नाटकस्य समयः। त्वम् आगच्छ इक्षुदण्डरसं पिब। स्वनगरं याहि । स कन्दान् पचति। तौ कन्दान् पचतः। ते सर्वेपि कन्दान् पचन्ति। पाठ 41 शब्द भैक्ष्यचर्यम्-भिक्षा मांगकर भोजन करना पुराण-सनातन गार्हस्थ्यम्-गृहस्थाश्रम महाश्रम-महान् आश्रम स-दारः-स्त्री समेत प्राहुः-कहते हैं अ-दारः-स्त्री रहित द्विजातित्वं-द्विजपन समधीत्य-उत्तम प्रकार से अध्ययन करके संयत-संयमी धर्मवित्-धर्म जानने वाला कृतकृत्य-जिसके कृत्य परिपूर्ण हो चुके अक्षर-अविनाशी ब्रह्म प्रशस्त-स्तुत्य ऊर्ध्वरेताः-जिसके वीर्य का पतन नहीं मोक्षिणः-मोक्ष को जाननेवाले होता प्रधान-मुख्य प्रव्रजित्वा-संन्यास लेकर 156 त्याग-दान स्वधाकारः-अन्नयज्ञ
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy