SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ कामः-इच्छा, कामवासना। विनयः-नम्रता। भृत्यः-नौकर। गुणः-गुण। मोहः-संशय, भूल। विहगः-पक्षी। धूमः-धुआँ। समागमः-सहवास, भेंट। सम्मानः-मान, आदर। लोभः-लालच। बुधः-ज्ञानी। कासारः-तालाब। सङ्ग-मुहब्बत, साथ। योधः-लड़नेवाला, शूर। मनोरथः-इच्छा। सैनिकः-फ़ौजी आदमी। इन शब्दों के रूप 'देव' तथा 'राम' के समान बनते हैं। पाठकों को चाहिए कि वे इनके सातों विभक्तियों के एकवचन के रूप बनाएँ। अब इनके रूप बनाकर कुछ वाक्य देते हैं 1. तेन अपराधः कृतः-उसने अपराध किया। 2. सः पर्वतस्य उपरि गतः-वह पहाड़ के ऊपर गया। 3. सः बुधः सायम् अत्र आगमिष्यति-वह ज्ञानी शाम को यहाँ आएगा। 4. एकः विहगः वृक्षे अस्ति तं पश्य-एक पक्षी दरख्त पर है, उसको देख। 5. भृत्यः तत्र गतः-नौकर वहाँ गया। 6. मम पुत्रः अधुना पुस्तकं पठति-मेरा लड़का अब किताब पढ़ता है। 7. योधः युद्धं करोति-योद्धा लड़ाई करता है। 8. सैनिकः तत्र न अस्ति-फ़ौजी वहाँ नहीं है। 9. सः ज्वरेण पीडितः अस्ति-वह बुखार से पीड़ित है। 10. गुणः सम्मानाय भवति-गुण आदर के लिए होता है। 11. कुमारस्य पुस्तकं कुत्र अस्ति, दर्शय-लड़के की किताब कहाँ है, दिखा। 12. बुधस्य समागमेन तेन ज्ञानं प्राप्तम्-ज्ञानी के सहवास से उसने ज्ञान प्राप्त किया। अब नीचे ऐसे वाक्य देते हैं जो कि भाषान्तर बिना ही पाठक समझ जाएँगे (1) त्वम् इदानीम् किं तत् पुस्तकं पठसि ? (2) तत्र स्नानाय शुद्धं जलम् अस्ति। (3) तव भृत्यः कुत्र गतः ? (4) मम भृत्यः आपणं गतः। (5) किमर्थं स आपणं गतः ? (6) सः फलम् अन्नं च आनेष्यति। (7) अहं फलम् अन्नं च भक्षयितुम् इच्छामि। (8) सः मोदकं भक्षयित्वा पाठशाला पठितुं गतः । (9) सः दिने दिने प्रातः स्नानं कृत्वा वनं गच्छति। (10) सः तत्र किं करोति ? (11) सः वनं गत्वा सन्ध्यां करोति। (12) नृपः अत्र आगतः। (13) बुधः इदानीम् एव तत्र गतः। (14) तस्य मनोरथः उत्तमः अस्ति। (15) सः स्नानाय कासारं गच्छति। (16) तत्र कासारस्य जलं स्वादु अस्ति। (17) तत्र कूपस्य जलं स्वादु नास्ति। अब हिन्दी के निम्नलिखित वाक्यों का संस्कृत में भाषान्तर कीजिए- 29
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy