SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 3. गुह (संवरणे) = गुप्त रखना, ढांपना-गृहति। 4. चन्द् (आह्लादे दीप्तौ च) = खुश होना, प्रकाशना-चन्दति। 5. चम् (अदने) = भक्षण करना-चमति। 6. चर् (गतौ) = जाना-चरति। 7. चर्च् (परिभाषणे) = शास्त्रार्थ करना-चर्चति। 8. चर्व (अदने) = चबाना-चर्वति। 9. चल (कम्पने) = कांपना, हिलना-चलति। 10. चष् (भक्षणे) = खाना-चषति। 11. चिल्ल् (शैथिल्ये) = ढीला होना-चिल्लति। 12. चुम्बू (वक्त्र संयोगे) = चुम्बन करना, चूमना-चुम्बति। 13. चूष (पाने) = पीना-चूषति। 14. जप् (व्यक्तायां वाचि मानसे च) = जपना, (ध्यान से जपना)-जपति। 15. जम् (अदने) = खाना-जमति। 16. जल्प (व्यक्तायां वाचि) = बोलना-जल्पति। 17. जिन्व् (प्रीणने) = खुश होना-जिन्वति। उक्त धातुओं के कुछ रूप सः गलति। तौ गलतः। ते गलन्ति। त्वं गुञ्जसि। युवां गुञ्जथः। यूयं गुञ्जथ। अहं चन्दामि। आवां चन्दावः। वयं चन्दामः। अहं जमामि। आवां जमावः। वयं जमामः। त्वं चरसि। युवां चरथः। यूयं चरथ। सः चर्चति तौ चर्चतः। ते चर्चन्ति। त्वं चलसि। युवां चलथः। यूयं चलथ। अहं चषामि। आवां चषावः। वयं चषामः। अह चिल्लामि। आवां चिल्लावः। वयं चिल्लामः। त्वं चुम्बसि। युवां चुम्बथः। यूयं चुम्बथ। स चूषति। तौ चूषतः। ते चूषन्ति। अहं जपामि। आवां जपावः। वयं जपामः। त्वं जमसि। युवां जमथः। यूयं जमथ। स जल्पति। तौ जल्पतः। ते जल्पन्ति। त्वं जिन्वसि। युवां जिन्वथः। यूयं जिन्वथ।
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy