SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ 146 शौचम्-शुद्धता परिचरेत्-सेवा करे कथञ्चन - किसी प्रकार भी उच्यते- कहा जाता है छत्रम् - छाता वेष्टनम् -साफ़ा यातयामम् - बासी, पुराना भर्तव्यम् - पोषण के लिए योग्य पाक - यज्ञः - अन्न का यज्ञ अव्रतवान्- नियमहीन क्षमा - सहनशीलता प्रजनः - सन्तान उत्पन्न करना अद्रोहः - द्रोह न करना सार्ववर्णिकः:- सब वर्णों के सम्बन्ध के आर्जवम् - सरल स्वभाव भृत्य - भरणम् - नौकरों का पोषण समाप्यते - समाप्त होता है दद्यात् - दान करे वक्ष्यामि - कहूंगा याजयेत्-यज्ञ कराए अध्यापयेत्-सिखाए अधीयीत - सीखे परिपालयेत् - पालन करे रणम् - युद्ध अनुपूर्वशः-क्रम से सञ्चयः - संग्रह जातु - कभी भी औशीर-बिछौना उपानहू-जूता व्यंजनम् - पंखा पिण्डः - चावल का गोला अनपत्यः - सन्तानहीन स्वाहा - यज्ञविशेष वषट् स्वयम् - ख़ुद समास - विवरण 1. अनपत्यः - न विद्यते अपत्यं यस्य सः । 2. स्वाध्यायाभ्यसनम् - स्वाध्यायस्य अभ्यसनं स्वाध्यायाभ्यसनम् । 3. पाकयज्ञः - पक्वन्नस्य यज्ञः पाकयज्ञः । वचन पाठ - महाभारत पृथक् । मताः ।। 1 ।। प्रश्न- के धर्मा सर्ववर्णानां चातुर्वर्ण्यस्य के चातुर्वर्ण्याश्रमाणां च राजधर्माश्च के उत्तर- अक्रोधः सत्यवचनं संविभागः क्षमा तथा । प्रजनः स्वेषु दारेषु शौचमद्रोह एव च ।। 2 ।। आर्जवं भृत्यभरणं तत्रैते सार्ववर्णिकाः । ब्राह्मणस्य तु यो धर्मस्तं ते वक्षयामि केवलम् ।। 3 ।।
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy