________________
3. नाम्ना नामभ्याम्
नामभिः 4. नाम्ने
नामभ्यः 5. नाम्नः 6. नाम्नः
नाम्नोः
नाम्नाम् 7. नाम्नि, नामनि नाम्नोः
नामसु इसी प्रकार 'लोमन्, सामन्, व्योमन्, प्रेमन्' इत्यादि शब्द चलते हैं।
नकारान्त नपुंसकलिंग 'अहन्' शब्द
सम्बोधन
मानो
अहः
अहनी
अहानि
___4.
अह्रा अहोभ्याम्
अहोभिः अहे
अहोभ्यः अहः अह्रोः
अहाम् अहनि
अहस्सु तकारान्त नपुंसकलिंग 'जगत्' शब्द
सम्बोधन जगत्
जगति
जगन्ति 2.) जगता जगद्भ्याम्
जगद्भिः इसी प्रकार ‘पृषत्' इत्यादि शब्द चलते हैं।
इकारान्त नपुंसकलिंग 'अक्षि' शब्द 1. अक्षि अक्षिणी
अक्षीणि सम्बोधन हे " अक्षे
2. " ___3. अक्ष्णा अक्षिभ्याम्
अक्षिभिः 4. अक्ष्णे
अक्ष्णः 6. "
अक्ष्णाम् अक्ष्णि, अक्षणि "
अक्षिषु
हे"
अक्षिभ्यः
अक्ष्णोः