SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ दर्शयित्वा पृच्छति-रे ! किमयं ते परशुः ? इति। (6) स उवाच-नायं मदीय इति। ततः भूयोऽपि निमज्य राजतं कुठारं उददीधरत्। (7) तं दृष्ट्वा , नायम् अपि मम इति स उवाच। (8) तृतीये उन्मज्जने तथ्य नष्टं कुठारं गृहीत्वोदगच्छत् । तं स मुदा स्वीचकार। (9) तदा तस्य पुरुषस्य सरलतां दृष्ट्वा संतुष्टो वरुणः सुवर्ण-राजतौ द्वौ अपि कुठारौ तस्मै पारितोषिकत्वेन ददौ। (10) वृत्तम् एतत् श्रुत्वा कश्चित् कुटिलो मनुष्यः सरितं गत्वा स्वकीय-कुठारं बुद्धिपूर्वकं सलिले अपातयत् । कुठारनाशं सत्यीकृत्य परिदेवितुं प्राक्रस्त । तच्छ्रुत्वा यथापूर्वं वरुण आजगाम। (11) स सलिले निमज्य सौवर्ण परशुम् आदाय अपृच्छत्-किम् अयं ते परशुः इति (12) तं सुवर्णपरशुं दृष्ट्वा तस्य बुद्धिभ्रंशो संजातः। (13) स (णमुवाच-वाढम् अयमेव मम कुठार इति। (14) एवमुक्त्वा लोभेन वरुणास्य हस्तात् तम् आदातुं प्रवृक्राः । (15) तदा वरुणास्तं निर्भर्त्य, सुर्वणकुठारम् अदत्वा, तस्य कुठारमपि तस्मै न ददौ। (1) (वृक्षं लुनतः) वृक्ष काटनेवाले का। (2) (मुक्तकण्ठं अरोदीत्) खुले गले से रोया। (3) (वरुणः आविरासीत्) वरुण प्रकट हुआ। (6) (नायं मदीयः) यह मेरा नहीं। (भूयोऽपि निमज्य) फिर डुबकी लगाकर। (9) (पारितोषिकत्वेन ददौ) इनाम के तौर पर दिए। (10) (कुठार-नाशं सत्यीकृत्य) कुल्हाड़े का नाश सत्य करके। (13) (बाढं)-सच, निश्चय से। (14) (आदातुं प्रवृत्तः) लेने के लिए तैयार हुआ। समास-विवरण 1. शोककारणम्-शोकस्य कारणं शोककारणम्। शोकप्रयोजनम्। 2. सरलाताम्-सरलस्य भावः सरलता (सरलत्वम्, ताम्। 3. बुद्धः भ्रंशः बुद्धिभ्रंशः। पाठ 21 उकारान्त नपुंसकलिंग ‘लघु' शब्द 1. लघु लघुनी लघूनि सम्बोधन (हे) लघो, लघु 2. लघु 3. लघुना, लघ्वा लघुभ्याम् लघुभिः " 3. भूयः+अपि। 4. मम+इति। 5. गृहीत्वाः+उद्ग.। 6. तत्+श्रृत्वा। 7. वरुणः+तं।
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy