________________
पाँच। प्रबुद्ध = जगा हुआ। सजात = उत्पन्न। पृष्ट = पूछा हुआ। नृशंस = क्रूर गुणसम्पन्न = गुणी। मूर्छित = बेहोश। दष्ट = काटा हुआ। आकुल = व्याकुल कुत्सित = निन्दित। अकुत्सित = अनिंदित।
. इतर परेयुः = दूसरे दिन। चित्रपदक्रमम् = पाँव अजब रीति से रखते हुए। सर्वथा = सब प्रकार से।
क्रिया अन्विष्यसि = (तुम) ढूँढते हो। अन्वेष्टुम् = ढूंढने के लिये। कथ्यताम् = कहिए पतित्वा = गिरकर। लुलोठ = लुढ़क पड़ा। समेयातां = एकत्र होती हैं। व्यपेयात = अलग होती हैं। विलपसि = रोते हो। अनुसन्धेहि = ध्यान रख। परिहर = छोड़ निशम्य = सुनकर। वोढ़म् = उठाने के लिए।
(11) सर्प-मण्डूकयोः कथा (1) अस्ति जीर्णोद्याने मंदविषो नाम सर्पः। सोऽति' जीर्णतया आहारमपि अन्वेष्टुम् अक्षमः सरस्तीरे पतित्वा स्थितः। (2) ततो दूरादेव' केनचित् मण्डूकेन दृष्टः पृष्टश्च। किमिति अद्य त्वम् आहारं नान्विष्यसि । (3) भुजङ्गोऽवदत्गच्छ भद्र, मम मन्दभाग्यस्य प्रश्नेन किं तव ? ततः सञ्जात-कौतुकः सः च भेकः सर्वथा कथ्यतम्-इत्याह- (4) भुजङ्गोऽपि' आह-भद्र, ब्रह्मपुरवासिनः श्रोत्रियस्य कौण्डिन्यस्य पुत्रः विंशतिवर्षदेशीयः सर्वगुण सम्पन्नो दुर्दैवान् मया नृशंसेन दष्टः(5) ततः सुशीलनामानं तं पुत्रं मृतम् आलोक्य मूर्च्छितः कौण्डिन्यः पृथिव्यां
(1) (सोऽतिजीर्णतया)-वह बहुत बूढ़ा-क्षीण होने से। (2) (आहारमपि अन्वेष्टा अक्षमः) भक्ष्य ढूंढ़ने के लिए अशक्त है। (3) (गच्छ भद्र) जा भाई (मम मन्दभाग्यस्य प्रश्नेन किम्-मेरे (जैसे) दुर्दैवी को प्रश्न (पूछकर तुम्हें)(क्या लाभ है।) (सञ्जात-कौतुकः)-जिसको उत्सुकता हो गई है ऐसा (सर्वथा कथ्यताम्)-सब (हाल) कहिये। (4) ब्रह्मपुरवासिनः-ब्रह्मपुर में रहने वाले। (विंशति-वर्ष-देशीयः) बीस सा
1. सः+अति। 2. आहारम् अपि। 3. दूरात्+एव। 4. न+अन्विष्यसि। 5. भुजङ्ग+अवदत् । 106. भुजङ्गः+अपि।