SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ देवेजः देवेड्भ्यः जकारान्त पुल्लिंग 'विश्वसृज्' शब्द 1. विश्वसृट्-ड् विश्वसृजौ विश्वसृजः 3. विश्वसृजा विश्वसृड्भ्याम् विश्वसृभिः 5. विश्वसृजः विश्वसृड्भ्यः 'देवेज्' शब्द 1. देवेट्-ड् देवेजो 4. देवेजे देवेड्भ्याम् 7. देवेजि देवेजोः देवेट्सु 'राज' शब्द 1. राट-ङ राजौ राजः . 3. राजा राड्भ्याम् राभिः 6. राजः राजोः राजाम् 7. राजि राजोः राट्सु 'द्विष्' शब्द द्विषौ 3. द्विषा द्विडभ्याम् द्विभिः द्विषः द्विड्भ्याम् द्विड्भ्यः द्विषि द्विषोः 'प्रावृष्' शब्द 1. प्रावृट्-ड् प्रावृषौ प्रावृषः 7. प्रावृषि प्रावृषोः प्रावृट्सु 'लिह' शब्द 1. लिट्-ड् लिहौ लिहः 3. लिहा लिड्भ्याम् लिडभिः 7. लिहि लिहोः 1. द्विट्-ड् द्विषः - द्विट्सु लिट्सु 74
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy