SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 58 समास - विवरण 1. हस्तापादाद्यवयवाः - हस्तश्च पादश्च हस्तपादौ । हस्तपादौ आदि येषां ते हस्तपादादयः । हस्तपादादयश्चते अवयवाः हस्तपादाद्यवयवाः । 2. आनुकूल्यम् - अनुकूलस्य भावः = आनुकूल्यम् । 3. बद्धपरिकराः-बद्धाः परिकरा यैः ते बद्धपरिकराः । 4. मर्यादातिक्रमः - मर्यादाया अतिक्रमः = मर्यादातिक्रमः । 5. सशपथम् - शपथेन सह, सशपथम् । पाठ 11 तकारान्त पुल्लिंग 'धीमत्' शब्द एकवचन 1. धीमान् सम्बोधन ( है ) धीमन 2. धीमतन्म् 3. धीमता 4. धीमते 5. धीमतः 6. 11 7. धीमति द्विवचन धीमन्तौ "" एकवचन 1. महान् सम्बोधन (हे ) महत् 2. महान्तम् "" धीमद्भ्याम् ܕܕ "" धीमतोः द्विवचन महान्तौ बहुवचन धीमन्तः 17 (हे) ?? 'धीमत्' शब्द 'मत्' प्रत्यय से बना है । 'मत्' प्रत्ययवाले तथा 'वत्' 'यत्' प्रत्ययवाले शब्द इसी प्रकार बनते हैं । "1 17 धीमतः मत् प्रत्ययवाले शब्द - श्रीमत्, बुद्धिमत्, आयुष्मत्, इत्यादि । वत् प्रत्ययवाले शब्द - भगवत्, मघवत्, भवत्, यावत्, तावत्, एतावत्, इत्यादि । यत् प्रत्ययवाले शब्द - कियत्, इयत्, इत्यादि । तकारान्त पुल्लिंग 'महत्' शब्द धीमद्भिः धीमद्भ्यः 22 धीमताम् धीमत्सु बहुवचन महान्तः (ह),, महतः
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy