SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ 3. सत्वरम् - त्वरया सहितं सत्वरम् | शीघ्रम् । 4. बालकरक्षणार्थम् - बालकस्य रक्षणं, बालकरक्षणम् । बालकरक्षणस्य अर्थः, बालकरक्षणार्थः तं, बालकरक्षणार्थम् । 5. बालकसमीपम् - बालकस्य समीपम् बालकसमीपम् । 6. कृष्णसर्पः - कृष्णश्च असौ सर्पः कृष्णसर्पः 7. रक्तविलिप्तमुखपादः - रक्तेन विलिप्तौ मुखं च पादः च मुखपादौ । रक्तविलिप्तौ मुखपादौ यस्य सः रक्तविलिप्तमुखपादः । 8. तच्चरणौ - यस्य चरणौ तच्चरणौ । 7 9. उपकारकः- उपकारं करोति, इति उपकारकः । 10. भावितचेताः -- भावितं चेतः (मनः) यस्य सः भावितचेताः । सन्धि किए हुए कुछ वाक्य 1. मूर्खो' भार्यामपि वस्त्रं न परिधापयति- मूर्ख धर्मपत्नी को भी कपड़े नहीं पहनाता । 2. वसिष्ठों राममुपदिशति' - वसिष्ठ राम को उपदेश देता है । 3. विप्रास्तत्त्वं जानन्ति - पंडित लोग तत्व जानते हैं । 4. पर्वते वृक्षास्सन्ति - पर्वत पर वृक्ष हैं । 5. अग्निर्गृहं दहति - आग घर जलाती है | 6. आचार्यस्तं नापश्यत् - गुरु ने उसको नहीं देखा । 7. मूल्यमदत्वैव" तेन" धान्यमानीतम् 2 - कीमत न देकर ही वह धान लाया । 8. नमस्ते - तेरे लिए नमस्कार । 9. नमो भगवते वासुदेवाय नमस्कार भगवान वासुदेव के लिए । 10. नमस्तुभ्यम् " - तुम्हारे लिए नमस्कार । 11. वसिष्ठविश्वामित्रभारद्वाजेभ्यो " नमः - वसिष्ठ, विश्वामित्र, भारद्वाज इनके लिए नमस्कार । 12. साधुभिर्जनैस्तव मित्रत्व मस्ति" - साधु जनों के साथ तेरी मित्रता है । 13. श्रीरामचन्द्रो " जयतु- श्रीरामचन्द्र की जय हो । 14. श्रीधरो" नद्यां स्नाति - श्रीधर नदी में स्नान करता है । 15. त्वामभिवादये" - तुमको (मैं) नमस्कार करता हूं। 1. मूर्खः + भार्या । 2. भार्याम्+अपि । 3. वसिष्ठः + रामं । 4. रामं + उपदिशति । 5. विप्राः+तत्वम् । 6. वृक्षाः + सन्ति । 7. अग्निः+गृहं । 8 आचार्यः+तं । 9 न+अपश्यत् । 10. मूल्यम् +अदत्वा । 11. अदत्वा+एव। 12. धान्यम् + आनीतम् । 13 नमः+ते । नमः + भगवते । 15 नमः + तुभ्यम् । 16. भारद्वाजेभ्यः+नमः। 17. साधुभिः+ जनः । 18 जनैः+तव । 19 मित्रत्वम् +अस्ति । 20. चन्द्रः + जयतु । 21. श्रीधरः+नद्याम् । 22. त्वाम् + अभिवादये । 14 33
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy