SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ संस्कृत में पत्र - लेखन भो प्रियमित्र कृष्णवर्मन्, नमस्ते । तव पत्रम् अद्य एव लब्धम् । आनन्दः जातः । अहं तव नगरं शीघ्रं न आगमिष्यामि । अत्र मम बहु कर्तव्यम् अस्ति । अहं श्वः हिमपर्वतं गमिष्यामि । तस्य स्थानस्य नाम त्वं जानासि एव । तस्य पर्वतशिखरस्य नाम धवलगिरिः इति अस्ति । तस्य दृश्यम् अतीव सुन्दरम् अस्ति । यदि त्वं तत्र आगमिष्यसि तर्हि वरं भविष्यति । यदि त्वम् आगन्तुम् इच्छसि तर्हि मम मातरम् अपि आत्मना सह आनय । सर्वम् अत्र कुशलम् अस्ति । तव सदैव कुशलम् इच्छामि । भो-हे? लब्धम् - प्राप्त हुआ, मिला । वरम् - अच्छा। हिमम् -बर्फ़ । शिखरम् - ( पहाड़ की चोटी । कुशलम् - मंगल, राज़ी - खुशी । अलमोड़ानगरे श्रावणस्य शुक्ल चतुर्दश्याम् रविवासरे सं. 2005 शब्द नमस्ते - तुमको नमस्कार । आनन्दः - खुशी । बहु - बहुत । पर्वतः - पहाड़ । दृश्यम् - दृश्य, नज़ारा । तपस्या- तप । तव मित्रम् सीतारामः सरल वाक्य तव पुत्रिका कुत्र अस्ति ? सा मात्रा सह हरिद्वारनगरं गता । कदा सा पुनः स्वगृहमागमिष्यति ? 105
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy