SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ . • वाक्य 1. यदस्ति' तत्र तदत्र' त्वमानय' - जो वहाँ है, उसे तू यहाँ ले आ । 2. रामः शीघ्रमागच्छति' - राम जल्दी आता है 1 3. त्वमधुना' पुस्तकं देहि - तू अब पुस्तक 1 4. तदधुना' तत्र नास्ति' - वह अब वहाँ नहीं है । 5. सः कदापि असत्यं नैव वदति - वह कभी भी असत्य नहीं बोलता । 6. सः पुष्पमानयति " - वह फूल लाता है । 7. त्वमिदानीं" किं करोषि - तू अब क्या करता है । 8. अहमधुना 2 आलेख्यं पश्यामि - मैं अब चित्र देखता हूँ । 9. त्वमिदानीं किमर्थं हुसैनमाज्ञापयसि " - तू अब क्यों हुसैन को आज्ञा करता है ? 10. मित्र ! पश्य, कथं सः रथः शीघ्रं धावति - मित्र ! देख, वह रथ ( गाड़ी) कैसा जल्दी दौड़ता है । 11. तत्र सूर्यं पश्य - वहाँ सूर्य को देख । 12. यदत्र अस्ति तत् तुभ्यमहं दास्यामि - जो यहाँ है वह तुझे मैं दूँगा । 13. अश्वः धावति - घोड़ा दौड़ता है । 14. मनुष्यः अश्वं पश्यति मनुष्य घोड़े को देखता है। 15. त्वमपि " तत्र गच्छ - तू भी वहाँ जा । 16. सः पुरुषः वृद्धः अस्ति- वह मनुष्य बूढ़ा है । 17. सः बालः अतीव दुर्बलः अस्ति-वह लड़का बहुत ही दुर्बल है । पुल्लिंग और स्त्रीलिंग सर्वनामों का उपयोग बतानेवाले वाक्य 1. सः पुरुषः । 2. तं पुरुषं पश्य । 3. यः पश्यति । 4. कः पठति । 5. त्वं कस्मै धनं ददासि । सा स्त्री । तां स्त्रीं पश्य । या पश्यति । 3. तद् त्वम् आनय । 4. शीघ्रम् आगच्छति । अत्र । अधुना । 7. न अस्ति । 8. कदा अपि । 9. न. एव। 10. पुष्पम् इदानीम् । 12. अहम् अधुना । 13. हुसैनम् आज्ञापयसि । 14. यद् 103 . का पठति । त्वं कस्यै धनं ददासि । 1. यद् + अस्ति। 2. 5. त्वम् अधुना । 6. तद् आनयति । 11. त्वम् अत्र | 15. तुभ्यम् अहम् । 16. त्वम् अपि ।
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy