SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ संख्यावाची शब्द ६६. नवषष्टिः एकोनसप्ततिः ८५. पञ्चाशीतिः ७०. सप्ततिः ८६. षडशीतिः ७१. एकसप्ततिः ८७. सप्ताशीतिः ७२. द्विसप्ततिः, द्वासप्ततिः ८८. अष्टाशीति: ७३. त्रिसप्ततिः, त्रयःसप्ततिः ८६ नवाशीतिः, एकोननवतिः ७४. चतुःसप्ततिः ६०. नवतिः ७५. पञ्चसप्ततिः ६१. एकनवतिः ७६. षट्सप्ततिः ६२. द्विनवतिः, द्वानवतिः ७७. सप्तसप्ततिः ६३. त्रिनवतिः, त्रयोनवतिः ७८. अष्टसप्ततिः, अष्टासप्ततिः ६४. चतुर्णवतिः ७६. नवसप्ततिः एकोनाशीतिः । ६५. पञ्चनवतिः ८०. अशीतिः १६. षण्णवतिः ८१. एकाशीतिः ६७. सप्तनवतिः ५२. द्वयशीतिः ६८. अष्टनवतिः, अष्टानवतिः ८३. त्र्यशीतिः ६०. नवनवतिः, एकोनशतम् ८४. चतुरशीतिः १००. शतम् एक, द्वि, त्रि और चतुर् शब्दों के रूप तीनों लिंगों के याद करो (देखें परिशिष्ट १ संख्या ३६, ४०, ६६, ७०) प्रयोगवाक्य मम पंच भ्रातरः सन्ति । ज्येष्टभ्रातुः चतस्रः पुत्र्यः सन्ति । मम कनिष्ठभ्रातुः एकः पुत्रः तिस्रः पुत्र्यश्च सन्ति । भगवतः महावीरस्य सप्त गणा आसन् । आचार्यवरा: अत्र एकादशवादनसमये आगमन् । विंशतिः जना एतत् कार्य कुर्युः। त्रिंशत् गावः अनेन मार्गेण अगमन् । चत्वारिंशत् छात्रा अत्र अपठन् । अस्माकं विद्यालये अशीतिः बालिकाः पठन्ति । पितामहः मह्य एकाधिकशतं रुप्यं ददौ । मोहनस्य पार्वे कोटि धनं अस्ति । अस्मिन् देशे अब्जं पुरुषा निवसन्ति । खर्व, नीलं, पद्म, शंखं च धनमपि तृप्ति न ददाति । संस्कृत में अनुवाद करो ___ मोहन के एक लड़का और दो लड़की हैं। उसके तीन भाई और चार बहिनें हैं। अध्यापक के पास पांच छात्र और छह छात्राएं पढ़ती हैं। मेरे सात भुआएं हैं । तुम्हारे आठ मामा हैं । मेरे दादा के पास नव गायें और दस घोड़े हैं। बीस आदमी खेत जाते हैं । तीस मनुष्य यहां कार्य करते हैं । चालीस स्त्रियां गाना गाती हैं। पचास छात्राएं परीक्षा में उत्तीर्ण हो गई । साठ छात्र परीक्षा में फेल हो गये । सत्तर महिलाएं यहां से गई थी । अस्सी साधु यहां
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy