SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ४ अनट् अनीय स्पृहणीयम् स्पृहणम् स्फुटनीयम् स्फुटनम् स्फुरणीयम् स्फुरणम् स्मरणीयम् स्मरणम् स्यन्दनीयम् स्यन्दनम् सनीयम् स्वपनीयम् हननीयम् ह्नवनीयम् यणीयम् स्रंसनम् स्वपनम् हननम् ह्वानीयम् तुम् क्वा यप् स्पृहयितुम् स्पृहयित्वा उपस्पृह्य स्फुटितुम् स्फुटित्वा संस्फुट्य स्फुरितुम् स्फुरित्वा संस्फुर्य विस्मृत्य स्मर्तुम् स्मृत्वा स्यन्दितुम् स्यन्दित्वा निष्यन्द्य हसनम् हनीयम् हनीयम् हानम् हनीयम् हयनम् हिंसनीयम् हिंसनम् हिंसनीयम् हिंसनम् हवनीयम् हवनम् होम् हुत्वा हरणीयम् हरणम् हर्तुम् हृत्वा हर्षणीयम् हर्षणम् हर्षितुम् हर्षित्वा स्यन्तुम् स्यन्त्वा स्रंसितुम् सित्वा स्वप्तुम् हन्तुम् ह्नवनम् ह्रयणम् हसितुम् हातुम् हेतुम् सुप्त्वा हत्वा ह्नोतुम् तुम् ह्वानम् ह्वातुम् हसित्वा हित्वा हित्वा हिंसितुम् हिंसित्वा हिंसयितुम् हिंसयित्वा हृष्ट्वा हनुत्वा car हूत्वा विस्रस्य सं निहत्य विहस्य विहाय संहित्य विहिंस्य उपस्ि आहुत्य संहृत्य प्रहृष्य प्रह, नुत्य संय आहूय ५६१ क्ति / ङ / अ स्पृहा स्फुट्टिः स्फूर्ति: स्मृति: स्यन्तिः स्रस्ति: सुप्तिः हति: हसितिः हानि: हिति: हिंसा हिंसा हुति: हृति: हृष्टि: हनुतिः ह्रीति: हूतिः
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy