SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ४ १८४ अनीय वसनीयम् अनदान वसनम् क्ति// उष्टिः वसनीयम् वहनीयम् वानीयम् वाञ्छनीयम् वेचनीयम् वेजनीयम् वेदनीयम् वेदनीयम् वेदनीयम् वस्तिः ऊढिः वातिः वाञ्छा तुम् पत्वा वस्तुम् उषित्वा उपोष्य वसितुम् वसितुम् वसित्वा प्रवास्य वोढुम् ऊढ्वा प्रोह्य वातुम् वात्वा प्रवाय वाञ्छितुम् वाञ्छित्वा प्रवाञ्छ्य वेक्तुम् विक्त्वा विविच्य विजितुम् विजित्वा उद्विज्य वेत्तुम् वित्त्वा संविद्य वेदितुम् विदित्वा संविद्य वेत्तुम् वित्त्वा संविद्य वसनम् .. वहनम् वानम् वाञ्छनम् वेचनम् वेजनम् वेदनम् वेदनम् वेदनम् विक्तिः वित्तिः वित्तिः वित्तिः वेशनीयम् वेशनम् वेष्टुम् विष्ट्वा प्रविश्य विष्टिः वर्तनीयम् वर्धनीयम् वर्त्तनम् वर्धनम् वृत्तिः वरणम् वरणीयम् वर्षणीयम् वर्षणम् वतितुम् वत्तित्वा निवृत्य वधितुम् वर्धित्वा संवृध्य वृध्वा वरि (री)तुम् वृत्वा प्रवृत्य वर्षितुम् वर्षित्वा प्रवृष्य वृष्ट्वा वरि (री)तुम् वा प्रवृत्य वातुम् उत्वा संवाय वृष्टिः वरणीयम् वानीयम् वरणम् वानम् त्तिः ऊतिः वेपनीयम् व्यथनीयम् व्यधनीयम् व्यानीयम् व्रजनीयम् व्रश्चनीयम् वेपनम् वेपितुम् वेपित्वा संवेप्य वेपा व्यथनम् व्यथितुम् व्यथित्वा संव्यथ्य व्यथा व्यधनम् व्यद्धम् विद्ध्वा आविध्य विद्धिः व्यानम् - व्यातुम् वीत्वा संवीय, संव्याय वीतिः व्रजनम् वजितुम् वजित्वा प्रव्रज्य व्रज्या वश्चनम् वृश्चितुम् वश्चित्वा संवृश्च्य वृष्टिः व्रष्टुम् शकनम् शकितुम् शकित्वा प्रशक्य शक्तिः शंकनम् शंकितुम् शंकित्वा आशंक्य . शंका शकनम् शक्तुम् शक्त्वा संशक्य शक्तिः शकनीयम् शंकनीयम् शकनीयम्
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy