SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ ५८२ वाक्यरचना बोध धातु क्त णक तृच शतृ/शान क्वसु/कान तव्य लघिङ् लङ्घितः लङ्घकः लङ्घिता लङ्घमानः ० लवितव्यम् लप लपितः लापकः लपिता लपन् । लपितव्यम् लबिङ् लम्बितः लम्बकः लम्बिता लम्बमान : ० लम्बितव्यम् लभष लब्धः लाभक: लब्धा लभमानः लेभानः लब्धव्यम् लषन् लषितः लाषक: लषिता लषन् लषितव्यम् लस लसितः लासक: लसिता लसन् ० लसितव्यम् लस्जीङ् लग्नः . लज्जिता लज्जमानः लज्जितव्यम् लिख लिखितः लेखकः लेखिता लिखन् लिलिख्वान् लेखितव्यम् लिपंन्ज् लिहंन्क् लिप्तः लेपक: लिप्ता लिम्पन लिलिप्वान् लेप्तव्यम् लीढः लेहकः लेढा लिहन लिलिह्वान् लेढव्यम् लीन: ० लेता, लाता लीयमान: लिल्यानः लातव्यम् लेतव्यम् लुठितः लोठक: लुठिता लुठन् लुलुठ्वान् लुठितव्यम् लुप्तः लोपक: लोपिता लुप्यन् लुलुप्वानू लोपितव्यम् लुठ लुपच लुभच् AAAAATHA लुप्लँनज् लुप्तः लोपक: लोप्ता लुम्पन लुलुप्वान् लोप्तव्यम् लुब्धः लोभकः लोब्धा लुभ्यन् लुलुभ्वान् लोब्धव्यम् लोभिता लोभितव्यम् लुभज् लुब्धः लोभकः लोब्धा लुभ्यन् लुलुभ्वान् लोब्धव्यम् लोभिता लोभितव्यम् लून्श् लुनः लावक: लविता लुनन् लुलूवान् लवितव्यम् लोकृङ् लोकितः लोकक: लोकिता लोकमानः लुलोकानः लोकितव्यम् लोङ लोचितः लोचक: लोचिता लोचमानः लुलोचानः लोचितव्यम् वचंक उक्तः वाचकः वक्ता वचन् ऊचिवान् वक्तव्यम् वचण् वाचितः वाचक: वाचयिता वाचयन् . वाचयितव्यम् वञ्चङ्ग् वञ्चित: वञ्चक: वञ्चयिता वञ्चयमानः ० वञ्चयितव्यम् वद उदितः वादक: वदिता वदन् ऊदिवान् वदितव्यम् बदिङ वन्दितः वन्दक: वन्दिता वन्दमानः ववन्दानः वन्दितव्यम् उप्तः वापक: वप्ता वपन् ऊपिवान् वप्तव्यम् वर्णण् वर्णितः वर्णकः वर्णयिता वर्णयन् ० वर्णयितव्यम् वशक् उशितः वाशकः वशिता उशन् ऊशिवान् वशितव्यम् वपन्
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy