________________
M
परिशिष्ट ४
५७७
तुम्
यप
रित// भक्षणा भक्तिः भक्तिः
अनीय अनट
क्त्वा भक्षणीयम् भक्षणम् भक्षयितुम् भक्षयित्वा संभक्ष्य भजनीयम भजनम्
भक्तुम्
भक्त्वा विभज्य भञ्जनीयम् भञ्जनम् भङ्क्तुम् भक्त्वा प्रभज्य
भङ्क्त्वा भणनीयम् भणनम् भणितुम् भणित्वा . भानीयम भानम भातुम् भात्वा बिभाय भाषणीयम् भाषणम् भाषितुम् भाषित्वा संभाष्य भासनीयम् भासनम् भासितुम् भासित्वा संभास्य भेदनीयम् भेदनम्
भित्त्वा संभिद्य भिक्षणीयम् भिक्षणम् भिक्षितुम् भिक्षित्वा संभिक्ष्य भयनीयम भयनम
भीत्वा संभीय
भणितिः भातिः भाषा
भासा
ITT
भिक्षा
भीतिः
भोजनीयम् भवनीयम् भूषणीयम् भरणीयम् भरणीयम्
भोजनम् भोक्तुम् भुक्त्वा भवनम्
भवितुम् भूत्वा भूषणम् भूषितुम् भूषित्वा भरणम् भर्तुम् भृत्वा भरणम् भर्तुम् भृत्वा
संभुज्य संभूय सम्भूष्य संभृत्य संभृत्य .
भुक्तिः भूतिः भूषणा भृतिः भृतिः
भ्रमणीयम्
भ्रमणम्
भ्रमितुम् भ्रमित्वा विभ्रम्य
भ्रान्तिः
भ्रमणीयम्
भ्रमणम्
भ्रमितुम् भ्रमित्वा संभ्रम्य
भ्रान्तिः
भृष्टिः
मतिः मतिः
भर्जनीयम् भर्जनम् भर्जितुम् भर्जित्वा आभयं भ्रज्जनीयम् भ्रज्जनम् भ्रष्टुम् भृष्ट्वा आभृज्य मदनीयम् मदनम् मदितुम् मदित्वा प्रमद्य मननीयम् मननम् मन्तुम् मत्वा संमत्य मननीयम् मननम् मनितुम् मत्वा अवमत्य
मनित्वा मन्त्रणीयम्
मन्त्रयितुम् मन्त्रयित्वा आमन्त्र्य मन्थनीयम् मन्थनम् मथितुम् मन्थित्वा संमथ्य
मथित्वा मज्जनीयम् मज्जनम् मङ्क्तुम् मङ्क्त्वा सम्मज्य महनीयम् महनम् महितुम् महित्वा सम्म ह य
मन्त्रणम्
मन्त्रणा मन्था
माढिः