SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ ५७४ धातु पदंच् पलण् पां पांक् पिष्लूंर् पीच् पीड पुषश् पुषंच् पुष्पच् पून्श् पूङ् पूजण् पूरण् पूरीच् पंक् प्रथषङ् प्रीश् प्रीच् प्लुंङ् प्लुषु ગ फुल्ल बन्धंश् पन्नः पालितः पीत: पातः पिष्ट: पीत: पीडित: पुष्टः पुष्टः पुष्पितः पृचीर् प. श् प्यायीङ् प्यानः प्रच्छंज् पृष्ट: प्रथित: पूतः पूतः, पवितः पूजित: पूर्णः पूरित: पूर्णः, पूर्त्तः पूर्त्तः, पृतः पृक्तः पूर्त: प्रीतः प्रीतः प्लवित: प्लुष्टः फुल्लित: बद्धः बाधित: बाधृङ् बुधंच् बुद्धः ब्रून्क् उक्तः णक तृच् पत्ता पालयिता पालयन् पादक: पालक: पायक: पाता पायक: पाता पेषक : पेष्टा पेता पान् पिंषन् पीयमानः o पीडकः पीडयिता पीडयन् पोषकः पोषिता पुष्णन् पोषक: पोष्टा पुष्यन् पुष्पिता पुष्प्यन् पविता पुनन् पविता पावकः पावकः पूजकः पूरक: o पूरकः पारकः O ० प्यायकः प्रच्छक: प्राथक: O o शतृ / शान क्वसु / कान पद्यमान: पेदान: o पिबन् पपिवान् प्रेता प्लावक: प्लविता प्लोषक: प्लोषिता पातव्यम् पातव्यम् पिपिष्वान् पेष्टव्यम् पिप्यान : पेतव्यम् ० पूजयिता पूजयन् पूरयिता पूरयन् पूरिता पूर्यमाण: परि (री) ता पिपुरन् पर्त्ता पिप्रन् पचिता पृचन् परि (री) ता पृणन् प्यायिता व्यायमानः फुल्लक: फुल्लिता फुल्लन् बन्धकः बन्द्धा बध्नन् बाधक : बाधिता बाधमानः बोधक: बोद्धा बुध्यमानः वाचक: वक्ता ब्रुवन् पुपुष्वान् पीडयितव्यम् पोषितव्यम् पोष्टव्यम् पुष्पितव्यम् पवितव्यतम् पवितव्यम् पूजयितव्यम् पूरयितव्यम् पुपूराणः पूरितव्यम् पपृवान् परि (री) तव्यम् पर्त्तव्यम् प्लवमाणः प्लोषन् О o पुपुवान् पवमान : ० o ० ० o पपृवान् o वाक्यरचना बोध प्रष्टा पृच्छन् पपृच्छ्वान् प्रष्टव्यम् प्रथिता प्रथमानः पप्रथानः प्रथितव्यम् प्रेता प्रीणन् पिप्रीवान् प्रेतव्यम् प्रीयमाणः पिप्रियाणः प्रेतव्यम् ० तव्य पत्तव्यम् पालयितव्यम् ० o पचितव्यम् परि ( री) तव्यम् प्यायितव्यम् प्लवितव्यम् प्लोषितव्यम् फुल्लितव्यम् बेधिवान् बन्धव्यम् धितव्यम् बुबुधान: बोद्धव्यम् ऊचिवान् वक्तव्यम्
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy