SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ % TEKEE TEE ५७२ धातु दुहंन्क् दूच् दृङ्ज् दृश ं द्युतङ् द्विषंन्क् धांन्क् धावुन् धूज् धून्त् धूप ཨྰཿ སྨཱ སྠཽ ཐ ཝཱ ཨྰཿ ཀྐཱ་ ध्वंसुङ् क्त नृतीच् दुग्धः दून: दृतः दृष्टः दित: द्योतित: द्विष्ट : हित: धावित: धूतः धूतः o द्योतकः दुग्ध:, दूढः द्रोहक : धूपायितः धूपितः धृतः धात: ध्मातः ध्यातः ध्वनितः ध्वस्तः णक तृच् दोहक: दोग्धा ० पत्लृ पतितः दारक: दर्शक: द्वेषक: धायक: धावक : धौक: धावक : शतृ / शान दुहन् - दविता दूयमानः दर्ता द्रियमाणः द्रष्टा पश्यन् धूपायक: धूपकः धारक: धायक: ध्मायकः ध्यायकः ध्वानकः ध्वंसकः दाता द्यन् द्योतिता द्योतमानः द्रोग्धा द्रुह्यन् द्रोढा द्रोहिता द्वेष्टा द्विषन् धाता दधत् धाविता धावन् धुविता धुवन् धविता धुन्वन् धोता क्वसु / कान तव्य दुदुह्वान् दोग्धव्यम् दुदुवानः दवितव्यम् दद्राण: दर्तव्यम् ददृशिवान् द्रष्टव्यम् ददृश्वान् ददिवान् दातव्यम् दिद्युतान: द्योतितव्यम् द्रोढव्यम् द्रोहितव्यम् द्रोग्धव्यम् द्वेष्टव्यम् ० दधिवान् ० दुधवान् ० O दधृवान् O धवितव्यम् धूपायिता धूपायन् दुधूप्वान् धूपायनीयम् धूपिता धूपयन् धूपनीयम् धर्ता धरन् धर्त्तव्यम् धाता धयन् धातव्यम् ध्माता धमन् ध्मातव्यम् ध्याता ध्यायन् दध्यिवान् ध्यातव्यम् ध्वनिता ध्वनन् ध्वनितव्यम् ध्वंसितव्यम् ध्वंसिता ध्वंसमानः दध्वसानः o o नन्दितः नृत्तः पचंषन् पक्व: पठ पठित: पणङ् पणायितः पणायकः पणायिता पणायन् पणित: पाणक: पणिता पातक: पतिता पतन् पेतिवान् वाक्यरचना बोक नन्दकः नर्त्तकः पाचक: पक्ता पचन् पेचिवान् पाठक: पठिता पठन् पेठिवान् o नन्दिता नन्दन् नन्दितव्यम् नर्त्तिता नृत्यन् ननृत्वान् नर्त्तितव्यम् ० धातव्यम् धावितव्यम् धुवितव्यम् धोतव्यम् पक्तव्यम् पठितव्यम् पणायितव्यम् पणितव्यम् पतितव्यम्
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy