SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ ५६८ वाक्यरचना बोध धातु ज्यांश ज्वर ज्वल टकिण डीङ ढोकृङ् णट णद णम णशूच क्त णक तृच शत्र/शान क्वसु/कान तव्य जीन: ज्यायक: ज्याता जिनन् जिजीवान् ज्यातव्यम् ज्वरितः ज्वारक: ज्वरिता ज्वरन् ० ज्वरितव्यम् ज्वलितः ज्वालक: ज्वलिता ज्वलन् जज्वल्वान् ज्वलितव्यम् टङ्कितः टङ्कक: टङ्किता टङ्कयन् ० टङ्कयितव्यम् डयितः, डीनः डायक: डयिता डयमानः ० डयितव्यम् ढौकितः ढौकक: ढौकिता ढौकमानः ० ढौकितव्यम् नटितः नाटकः नटिता नटन् नेटिवान् नटितव्यम् नदितः नादक: नदिता नदन् नेदिवान् नदितव्यम् नतः नामक: नन्ता नमन् नेमिवान् नन्तव्यम् नष्ट: नाशक: नशिता नश्यन् नेशिवान् नशितव्यम् नंष्टा नंष्टव्यम् नङ्ग्धा नग्धव्यम् नद्धः नाहकः नद्धा नह यन् नेहिवान् नद्धव्यम् निक्तः नेजकः नेक्ता नेनिजन् ० नेक्तव्यम् निन्दितः निन्दक: निन्दिता निन्दन् ० निन्दितव्यम् नीतः नायकः नेता नयन् । नेतव्यम् नुतः नावकः नविता नुवन् नुनुवान् नवितव्यम् नोता नोतव्यम् नुन्नः, नुत्तः नोदक: नोत्ता नुदन् नुनुद्वान् नोत्तव्यम् नूतः नौकः नुविता नुवन् नुनूवान् नुवितव्यम् तंसितः तंसकः तंसिता तंसन् . तंसितव्यम् तष्ट: तक्षकः तक्षिता तक्षन् ० तक्षितव्यम् णहंन्च णिजक णिदि णीन् णुक णुदंज् शूज् तसि 4 तनुन्व तपं तत: तानकः तनिता तन्वन् तेनिवान् तनितव्यम् तप्तः तापकः तप्ता तपन् तेपिवान् तप्तव्यम् तान्तः . तमकः तमिता ताम्यन् । तमितव्यम् तमुच् तर्कण् तर्जङ् तकितः तर्जितः तर्कक: तर्कयिता तर्कयन् ० तर्कयितव्यम् तर्जकः तर्जयिता तर्जयन् ० तर्जितव्यम् तजिता तर्जयितव्यम् तेजक: तेजयिता तेजयन् ० तेजयितव्यम् तोदकः तोत्ता तुदन् तुतुद्वान् तोत्तव्यम् तिजङ् तुदंन्ज् तेजितः तुन्नः
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy