SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ वाक्यरचना बोध धातु चक्षङ्क SH णक तृच शतृ/शान क्वसु/कान तव्य ख्यातः ख्यायकः ख्याता चक्षाणः . ख्यातव्यम् चान्तः चमक: चमिता चमन् चेमिवान् चमितव्यम् चामक: चामन चरितः चारक: चरिता चरन् चेरिवान् चरितव्यम् चवितः चर्वकः चविता चर्वन् ० चवितव्यम् चर चव चर्वति चल चलितः चालकः चलिता चलन् चेलिवान् चलितव्यम् चित: चायक: चेता चिन्वन् चिचिवान् चेतव्यम् चिन्त् चिकिवान चितिण् चिती चुदण् चुबि चिन्तितः चिन्तकः चिन्तयिता चिन्तयन् ० चिन्तयितव्यम् चित्तः चेतकः चेतिता चेतन् . चेतितव्यम् चोदितः चोदक: चोदयिता चोदयन् . चोदयितव्यम् चुम्बितः चुम्बकः चुम्बिता चुम्बयन् ० चुम्बितव्यम् चुम्बयितव्यम् चोरितः चोरकः चोरयिता चोरयन् चोरयां- चोरयितव्यम् चुरण ཟླ ཟླ ༔ ༔ སྔ ལ་ ཙྪཱ ཡྻ ཝཱ ཙྪཱ ཙྪཱ བྷྱཱ ཙྪཱ བྷྱཱ ཧྥཐཱ ཙྪཱ བྷྱཱ ཟླ་ ༣ ཐལ ཙྪཱ ཟླ चक चेष्ट छदण् छिदन् जनीच् जप जल्प जागृक चेष्टितः चेष्टकः चेष्टिता चेष्टमानः ० चेष्टितव्यम् छादितः छादक: छादयिता छदन् ० छादयितव्यम् छन्नः छदिता छदितव्यम् छिन्नः छेदक: छेत्ता छिन्दन् चिच्छिद्वान् छेत्तव्यम् जातः जनकः जनिता जायमान: जज्ञिवान् जनितव्यम् जपितः, जप्तः जापकः जपिता जपन् जेपिवान् जपितव्यम् जल्पितः जल्पकः जल्पिता जल्पन् ० जल्पितव्यम् जागरितः जागरकः जागरिता जाग्रन् जजागर्वान् जागरितव्यम् जितः . जेता जयन् जिगिवान् जेतव्यम् जीवितः जीवकः जीविता जीवन जिजीवान् जीवितव्यम् जृम्भितः जृम्भकः जृम्भिता जृम्भमाणः ० जृम्भितव्यम् जीर्णः जारकः जारयिता जारयन् जिजीर्वान् जरीतव्यम् जारितः जरीता जरितव्यम् जरिता जारयितव्यम् ज्ञात: ज्ञायक: ज्ञाता जानन् जज्ञिवान् ज्ञातव्यम् ज्ञप्त: ज्ञपकः ज्ञपयिता ज्ञापयन् ० ज्ञपयितव्यम् जीव जुभिङ् जश ज्ञांश ज्ञाण
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy