SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ५६४ धातु गर्ज गर्हङ् गल गवेषण गाहूङ् गुजि गुपङ् गुपू गुम्फज् गुहून् गज् गैं ग्रन्थश् ग्रसुङ् ग्रहन्श्· ग्लैं घटषङ् घूर्ण ज् घृषु घ्रां चकासृक् क्त गर्जित: गर्हितः गलित: गवेषितः गाढः गूढः गीर्णः गीत: ग्रथितः गर्जक: गर्हक: गर्हिता गमाणः ० गालक: गलिता o गलन् गवेषक: गवेषयिता गवेषयन् गवेषयाञ्च गवेषयितव्यम् कृवान् गाहक: गाहिता गाहमान: गाहितव्यम् गाढा गुञ्जितव्यम् जुगुप्सितव्यम् o गुञ्जितः गुञ्जकः गुञ्जिता गुञ्जन् जुगुप्सितः जुगुप्सक : जुगुप्सिता जुगुप्समानः गोपायितः गोपायकः गोपायिता गोपायन् गोपायञ्च - गोपायितव्यम् गोपकः गोपिता कृवान् गोपितव्यम् गोप्ता गुप्तः गोप्तव्यम् गुम्फितः गुम्फक: गुम्फिता गुम्फन् गुम्फितव्यम् ग्रस्त: गृहीतः ग्लान: घटितः णक घूर्णित: घृष्टः गूहकः गारकः तृच् गर्जिता गायक: ग्रन्थकः गरिता गरीता गूहिता गूहन् गोढा शतृ / शान क्वसु / कान गर्जन् ग्रासक: ग्राहकः ग्रहीता ग्लायकः ग्लाता घटक : घटिता घाटक: घूर्णकः घूर्णिता घर्षक: घर्षिता o o ० घूर्णन् घर्षन् गूहितव्यम् गोढव्यम् गिरन् जिगीर्वान् गरितव्यम् ० गाता गायन् जगिवान् गातव्यम् ग्रन्थिता ग्रन्थनन् ग्रेथिवान् ग्रन्थितव्यम् ग्रथिता जग्रथ्वान् ग्रसिता वाक्यरचना बोध ग्रसमानः ० ग्रसितव्यम् गृह्णन् जगृह्वान् ग्रहीतव्यम् ग्लायन् o ग्लातव्यम् घटमान: जघटानः घटितव्यम् ० तथ्य गर्जितव्यम् गर्हितव्यम् गलितव्यम् o घ्रातः, घ्राणः घ्रायकः घ्राता जिन् चकासितः चकासकः चकासिता चकासन् चकासां चकृवान् o घूर्णितव्यम् घर्षितव्यम् घ्रातव्यम् चकासितव्यम्
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy