________________
परिशिष्ट ३
५५१
धातु
तिबादि
धादि
द्युतङ्
रुच
शुभ
सम्भङ् भ्रंशङ् स्रसुङ्
ध्वंसुङ्
स्यन्दूङ्
वृधुङ्
कुच
पलूं षद्लू
बुध
वमु भ्रमु
क्षर
चल शल
देद्युतीति, देद्योत्ति रोरुचीति, रोरोक्ति शोशुभीति, शोशोब्धि सास्रम्भीति, सासम्ब्धि बनीभ्रंशीति, बनीभ्रंष्टि सनीस्र सीति, सनीस्र स्ति दनीध्वंसीति, दनीध्वंस्ति सास्यन्दीति, सास्यन्ति वरीवृधीति, वरीवधि चोकुचीति, चोकोक्ति पनीपतीति, पनीपत्ति सासदीति, सासत्ति बोबुधीति, बोबोद्धि वंवमीति, वंवन्ति बम्भ्रमीति, बम्भ्रन्ति चाक्षरीति, चाक्षति चाचलीति, चाचल्ति शाशलीति, शाशल्ति चोक्रुशीति, चोक्रोष्टि चनीकसीति, चनीकस्ति यायजीति, यायष्टि वावपीति, वावप्ति वावहीति, वावोढि वावदीति, वावत्ति वावसीति, वावस्ति पाप्रथीति, पाप्रत्ति चाक्रन्दीति, चाक्रन्ति लालगीति, लालक्ति तास्थगीति, तास्थक्ति मामदीति, मामत्ति पाप्सेति, पाप्साति बाभेति, बाभाति यायेति, यायाति
अदेद्योतीत् अरो अशोशोभीत असास्रम्भीत् अबनीभ्रंशीत असनीस्रसीत् अदनीध्वंसीत् असास्यन्दीत् अवरीवर्धीत् अचोकोचीत् अपनीपातीत्, अपनीपतीत् असासादीत्, असासदीत् अबोबोधीत् अवंवमीत् अबम्भ्रमीत् अचाक्षारीत् अचाचालीत् अशाशालीत्
अचोक्रोशीत् अचनीकासीत्, अचनीकसीत्
अयायाजीत, अयायजीत अवावापीत्. अवावपीत् अवावहीत् अवावादीत् अवावासीत्, अवावसीत् अपाप्राथीत्, अपाप्रथीत् अचाक्रन्दीत् अलालागीत्, अलालगीत् अतास्थागीत्, अतास्थगीत् अमामादीत्, अमामदीत् अपाप्सासीत् अबाभासीत् अयायासीत्
कस यजंन्
वपन् वहंन्
वद वसं प्रथषङ् ऋदि लगे ष्ठगे मदी प्सांक
भांक
यांक