SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ ५३४ वाक्यरचना बोध धातु भ्रंशुच् लुपच् षूच् दूच् दीच् डीच् पीच ईच् प्रीच् युजंच् सृजच् जिन्नन्त सन्नन्त तिबादि . धादि तिबादि द्यादि भ्रंशयति-ते अबभ्रंशत्-त बिभ्रंशिषति । अबिभ्रंशिषीत् लोपयति-ते अलूलुपत्-त लुलोपिषति अलुलोपिषीत् सावयति-ते असूषवत्-त सुसूषते असुसूषिष्ट दावयति-ते अदूदवत्-त दुदूषते अदुदूषिष्ट दापयति-ते अदीदपत्-त दिदीषते, दिदासते अदिदीषिष्ट अदिदासिष्ट डाययति-ते अडीडयत्-त डिडीषते अडिडीषिष्ट पाययति-ते अपीपयत्-त पिपीषते अपिपीषिष्ट आययति-ते आयियत्-त ईषिषते ऐषिषिष्ट प्राययति-ते अपिप्रयत्-त पिप्रीषते अपिप्रीषिष्ट योजयति अयूयुजत् युयुक्षते अयुयुक्षिष्ट सर्जयति-ते असीसृजत्-त सिसृक्षते असिसृक्षिष्ट असीसर्जत-त पादयति-ते अपीपदत्-त पित्सते अपित्सिष्ट वेदयति-ते अवीविदत्-त विवित्सते अविवित्सिप्ट खेदयति-ते अचीखिदत्-त चिखित्सते अचिखित्सिष्ट योधयति अयूयुधत् युयुत्सते अयुयुत्सिष्ट मानयति-ते अमीमनत्-त मिमंसते अमिमंसिष्ट दीपयति-ते अदीदिपत्-त दिदीपिषते अदिदीपिषिष्ट तापयति-ते अतीतपत्-त तितप्सते अतितप्सिष्ट पूरयति-ते अपूपुरत्-त पुपूरिषते अपुपूरिषिष्ट क्लेशयति-ते अचिक्लिशत्-त चिक्लेशिषते अचिक्लेशिषिष्ट चिक्लिशिषते अचिक्लिशिषिष्ट काशयति-ते अचकाशत्-त चिकाशिषते अचिकाशिषिष्ट वाशयति-ते अववाशत्-त विवाशिषते अविवाशिष्ट शापयति-ते अशीशपत्-त शिशप्सति-ते अशिशप्सीत् अशिशप्षिष्ट मर्षयति-ते अमीमृषत्-त मिमर्षिषति-ते अमिमषिषीत् अममर्षत-त अमिमषिषिष्ट पदंच् विदंच् खिदं च् युधंच् मनंच दीपीच् तपंच् पूरीच् क्लिशङ्च् काशच वाशंन्च शपंन्च मृषन्च
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy