SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ५१६ धातु काक्षि ष्मिङ् स्मायय स्माययति डीङ् डाययति - ते कुंङ् कावयति - ते मेङ् मापयति-ते देङ् दापयति लोकृङ् लोकयति-ते रेलृङ् शकि जिन्नन्त तिबादि धादि काङ्क्षयति-ते अचकाङ्क्षत्-त असिष्मयत पिडिङ् खडण् भडिङ् चकङ् ढोकृङ् त्रौकृङ् टीक लघि लङ्घयति - ते हेड हिडि घुण् पणङ् कति शङ्कयति - ते चकयति ढौकयति - ते त्रीकयति - ते टीकयति - ते अशशङ्कत्-त अचीचकत्-त अडुढौकत्-त अत्रौत् अटिटीकत्त अललङ्घत्-त श्लाघृङ् श्लाघयति-ते अशश्लाघत्-त अर्जयति ते आजिजत् अतितिक्षत् अतीतिजत्-त अपण्डित ऋज् तिज तितिक्षयति तेजयति - ते पिण्डयति - ते खण्डयति - ते भण्डयति - ते - यती नाशृङ् वदिङ् हिण्डयति घोणयति - ते पणाययति - ते पाणयति असिष्मयत् अडीडयत्-त यातयति नाथयति - ते वन्दयति अचूकवत्-त अमीमपत्-त अदीदपत्-त अलुलोकत्-त अरिरेत्-त अचखण्डत्-त अबभण्डत्-त अत् अजिहिण्डत्-त तिबादि चिकाङ्क्षिति सिस्मयिषते fssford चुकूषते मित्सते दित्सते लोक रिरेकिषते शिशङ्कष चिचकि डुढौकिषते किषते टिटी किषते लिङ्घिषते शिश्लाघिषते अजिजिषते तितिक्षिषते पिपिण्डिषते चिखण्डिते बिभण्डिते जडि जिहिण्डिषते घु पिपणिषते सन्नन्त अजुघुत्त अपपणायत्-त अपीपणत्-त अयीयतत्-त यितिष अननाथत्-त निनाथिषते अववन्दत्-त विवन्दिषते वाक्यरचना बोध द्यादि अचिकाङ्क्षिषीत् असिस्मयिषिष्ट अsिsfuषिष्ट अचुकूषिष्ट अमित्सिष्ट अदित्सिष्ट अलोकषिष्ट अरिरेकिषिष्ट अशिशङ्कषिष्ट अचिचकिषिष्ट अडुकिषिष्ट अत्रौकिषिष्ट अटिटीषिष्ट अलिङ्घिषष्ट अशिश्लाघिषिष्ट आजिजिषिष्ट अतितिक्षिषिष्ट अपिपिण्डिषिष्ट अचिखण्डिषिष्ट अभिण्डष्टि aust अहिण्डिष्टि अघुणिषिष्ट अपि णिषिष्ट अयियतिषिष्ट अनिनाथषष्ट अविवन्दिषिष्ट
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy