SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ ५१४ वाक्यरचना बोध धातु स्खल गल मन गर्व कृषं भष विष मृष् जिन्नन्त सन्नन्त तिबादि धादि तिबादि द्यादि स्खालयति अचिस्खलत् । चिस्खलिषति अचिस्खलिषीत् गालयति अजीगलत् जिगलिषति अजिगलिषीत् चर्वयति अचिचर्वत् चिचविषति अचिचविषीत् गर्वयति अजिगर्वत् जिगविषति अजिगविषीत् जीवयति-ते अजिजीवत्-त जिजीविषति अजिजीविषीत् अजीजिवत्-त घोषयति-ते अजुघुषत्-त जुघुषिषति अजुधषिषीत् जुघोषिषति अजुघोषिषीत् कर्षयति-ते अचीकृषत्-त चिकृक्षति अचिकृक्षीत् अचकर्षत-त भाषयति-ते अबीभषत-त । बिभषिषति अबिभषिषीत् वेषयति-ते अवीविषत्-त विविषिषति अविविषिषीत् विवेषिषति अविवेषिषीत् मर्षयति-ते अमीमृषत्-त । मिम षिषति अमिमर्षिषीत् अममर्षत्-त प्लोषयति-ते अपुप्लुषत्-त । पुप्लुषिषति अपुप्लुषिषीत् पुप्लोषिषति अपुप्लोषिषीत घर्षयति-ते अजीघर्षत्-त । जिघर्षिषति अजिर्षिषीत् अजघर्षत्-त पोषयति-ते अपुपुषत्-त । पुपुषिषति अपुपुषिषीत् पुपोषिषति अपुपोषिषीत् भूषयति-ते अबुभुषत्-त बुभूषिषति अबुभूषिषीत् रासयति-ते अरीरसत्-त रिरसिषति अरिरसिषीत् लासयति-ते अलीलसत्-त लिलसिषति अलिलसिषीत् हासयति अजीहसत् जिहसिषति अजिहसिषीत् शंसयति-ते अशशंसत्-त शिशंसिषति अशिशंसिषीत् दाहयति-ते अदीदहत्-त दिधक्षति अदिधक्षीत् अर्हयति-ते आजिर्हत्-त अजिहिषति आजिहिषीत् उक्षयति-ते औचिक्षत्-त उचिक्षिषति औचिक्षिषीत् रक्षयति-ते अररक्षत्-त रिरक्षिषति अरिरक्षिषीत् तक्षयति-ते अततक्षत-त तितक्षिषति अतितक्षिषीत् प्लुषु अर्ह उक्ष रक्ष तक्ष
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy