SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ५०८ वाक्यरचना बोध म्नां दांम् . . . . . .A. 64 sa .. ५. 4. 24 संक्षिप्त धातु रूपावली जिन्नन्त सन्नन्त धातु तिबादि द्यादि तिबादि द्यादि भावयति-ते अबीभवत्-त बुभूषति अबुभूषीत् पाययति अपीप्यत् पिपासति अपिपासीत् घ्रापयति-ते अजिघ्रपत्-त जिघ्रासति अजिघ्रासीत् ध्मापयति-ते अदिध्मपत्-त दिध्मासति अदिध्मासीत म्नापयति-ते अमिम्नपत्-त मिम्नासति अमिम्नासीत् दापयति-ते अदीदपत-त दिसति अदित्सीत् सावयति-ते असूसवत्-त सुषूषति असुषषीत् सारयति-ते असीसरत्-त सिसीर्षति असिसीीत् तारयति-ते अतीतरत्-त तितरिषति अतितरिषीत् तितीर्षति धापयति-ते अदीधपत्-त धित्सति अधित्सीत् ध्यापयति-ते अदिध्यपत्-त दिध्यासति अदिध्यासीत् गापयति-ते अजीगपत्-त जिगासति अजिगासीत् लङ्घयति-ते अललङ्घत्-त लिलङ्घिषति अलिलङ्घिषीत् शोचयति-ते अशूशुचत्-त शुशुचिषति अशुशुचिषीत् शुशोचिषति अशुशोचिषीत् लुञ्च लुञ्चयति-ते अलुलुञ्चत्-त ___लुलुञ्चिषति अलुलुञ्चिषीत् अर्च अर्चयति-ते आचिचत्-त अचिचिषति आचिचिषीत् अञ्चु अञ्चयति-ते आञ्चिचत्-त अञ्चिचिषति आञ्चिचिषीत् वञ्चु वञ्चयति-ते अववञ्चत्-त विवञ्चिषति अविवञ्चिषीत् वाछि वाञ्छ्यति-ते अववाञ्छत्-त विवाञ्छिषति अविवाञ्छिषीत व्राजयति-ते अविव्रजत्-त विव्रजिषति अविव्रजिषीत् अर्ज अर्जयति-ते आजिजत्-त अजिजिपति आजिजिषीत् एजयति-ते ऐजिजत्-त एजिजिषति ऐजिजिषीत् तर्ज तर्जयति-ते अततर्जत्-त तिजिषति अतितजिषीत गर्जयति-ते अजगर्जत्-त जिजिषति अजिगजिषीत त्यजं त्याजयति-ते अतित्यजत्-त तित्यक्षति अतित्यक्षीत् षजं सञ्जयति-ते अससञ्जत्-त सिसङ्क्षति असिसङ्क्षीत् कर 44.64. लघि शुच व्रज 1. बी. .बी. गर्ज
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy